SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 103 ६ अर्विविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ शिशविषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः। ___ अविविषाञ्चकार अविविषामास। ९ शिशविषिष्यति त: न्ति, सि थ: थ, शिशर्विषिष्यामि वः ७ अविविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । मः। ८ अर्विविषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अशिशविषिष्यत् ताम् न्, : तम् त, म् अशिशर्विषिष्याव ९ अर्विविषिष्यति त: न्ति, सि थः थ, अर्विविषिष्यामि वः | म। मः। ४८० मव (मव्) बन्धने । १० आर्विविषिष्यत् ताम् न्, : तम् त, म् आर्विविषिष्याव म। १ मिमविषति तः न्ति, सि थ: थ, मिमविषामि वः मः। ४७७ भर्व (भ) हिंसायाम्। :... २ मिमविषेत् ताम् युः, : तम् न, यम् व म । १ बिभर्विषति तः न्ति, सि थः थ, बिभर्विषामि वः मः। ३ मिमविषतु/तात् ताम् न्तु, : तात् तम् त, मिमविषाणि व म। २ बिभविषेत् ताम् यु:, : तम् त, यम् व म । ४ अमिमविष त् ताम् न, : तम् त, म् अमिमविषाव म। ३ बिभर्विषतु/तात् ताम् न्तु, : तात् तम् त, विभर्विषाणि व | ५ | ५ अमिमविषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अबिभर्विष त् ताम् न्, : तम् त, म् अबिभर्विषाव म। | ६ मिमविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अबिभर्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मिमविषाञ्चकार मिमविषामास। षिष्म। | ७ मिमविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ बिभविषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ मिमविषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ___ कृम बिभर्विषाम्बभूव बिभर्विषामास। ९ मिमविषिष्यति त: न्ति, सि थः थ, मिमविषिष्यामि वः मः। ७ बिभविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अमिमविषिष्यत् ताम् न्, : तम् त, म् अमिमविषिष्याव म। ८ बिभर्विषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ९ बिभर्विषिष्यति त: न्ति, सि थः थ, बिभर्विषिष्यामि वः ४८१ गुर्वै (गू) उद्यमे । मः। १ जुगूर्विषति त: न्ति, सि थ: थ, जुगूर्विषामि वः मः। १० अबिभर्विषिष्यत् ताम् न्, : तम् त, म् अबिभर्विषिष्याव म।। २ जुगूर्विषेत् ताम् युः, : तम् त, यम् व म। . ४७८ शर्व (श) हिंसायाम् । ३ जुगूर्विषतु/तात् ताम् न्तु, : तात् तम् त, जुगूर्विषाणि व म। ४ अजुगूर्विष त् ताम् न्, : तम् त, म् अजुगूर्विषाव म। १ शिशर्विषति त: न्ति, सि थ: थ, शिशर्विषामि वः मः। ५ अजुगूर्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ शिशविषेत् ताम् युः, : तम् त, यम व म । षिष्म। ३ शिशर्विषतु/तात् ताम् न्तु, : तात् तम् त, शिशविषाणि व | | ६ जुगूर्विषाम्बभूव वतुः तुः, विथ वथुः व, व विव विम, ___ जुगूर्विषाञ्चकार जुगूर्विषामास। ४ अशिशर्विष त् ताम् न्, : तम् त, म् अशिशर्विषाव म।। ७ जुगविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अशिशर्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, पिषम् षिष्व | षिष्म। ८ जुगूर्विषिता'' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ शिशविषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | | ९ जुगूर्विषिष्यति त: न्ति, सि थ: थ, जुगूर्विषिष्यामि वः मः कृम शिशर्विषाम्बभूव शिशर्विषामास। १० अजुगूविषिष्यत् ताम् न्, : तम् त, म् अजुगूर्विषिष्याव म। ७ शिशर्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy