SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 419 ५ अविवेदयिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ४ अबिबालयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे ष्वहि महि। षावहि षामहि। ६ विवेदयिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृत्वे, के कृवहे | ५ अबिबालयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि कृमहे, विवेदयिषाम्बभूव विवेदयिषामास। ष्वहि ष्महि। ७ विवेदयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ बिबालयिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, क्रे कृवहे महि। कमहे, बिबालयिषाम्बभूव बिबालयिषामास। ८ विवेदयिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ बिबालयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ विवेदयिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे महि। ध्यामहे । ८ बिबालयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अविवेदयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ९ बिबालयिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे १८१० मनिण् (मन्) स्तम्भे । १० अबिबालयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ मिमानयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ___ष्ये ष्यावहि ष्यामहि। २ मिमानयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १८१२ भलिण् (भल्) आभण्डने । ३ मिमानयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै १ बिभालयिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। षावहै षामहै। २ बिभालयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अमिमानयिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि | ३ बिभालयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै पामहि। षावहै षामहै। ५ अमिमानयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ४ अबिभालयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे प्वहि महि। षावहि षामहि। ६ मिमानयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे | ५ अबिभालयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि कृमहे, मिमानयिषाम्बभूव मिमानयिषामास। ष्वहि महि। ७ मिमानयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ बिभालयिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे महि। कृमहे, बिभालयिषाम्बभूव बिभालयिषामास। ८ मिमानयिषिता"रौर:. से साथे ध्वे, हे स्वहे स्महे। । ७ बिभालयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ मिमानयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे | ८ बिभालयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अमिमानयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ बिभालयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे १० अबिभालयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १८११ बलिण् (बल्) आभण्डे । ष्ये ष्यावहि ष्यामहि। १ बिबालयिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे । १८१३ दिविण् (दिव्) परिकूजने । २ बिबालयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । ३ बिबालयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | १ दिदेवयिषते घेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। षावहै षामहै। २ दिदेवयिषेत याताम रन, था: याथाम् ध्वम्, य वहि महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy