SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ 418 धातुरत्नाकर तृतीय भाग ७ जि.रविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ६ चुकोटयिषाचक्रे क्राते क्रिरे, कृषे काथे कृढवे, के कृवहे महि। कृमहे, चुकोटयिषाम्बभूव चुकोटयिषामास। ८ जिगारयिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ चुकोटयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ जिगारयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे महि। ष्यामहे ८ चुकोटयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अजिगारयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ चुकोटयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे १८०६ वञ्चिण (व) प्रलम्भने । १० अचुकोटयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १ विवञ्चयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ विवञ्चयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १८०८ मदिण् (मद्) तृप्तियोगे। ३ विवञ्चयिषताम् षेताम् षन्ताम, षस्व षेथाम षध्वम. षै। १ मिमादयिषते ते षन्ते, षसे षेथे षध्वे. षेषावहे षामहे। षावहै षामहै। २ मिमादयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अविवञ्चयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ मिमादयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहि। षावहै षामहै। ५ अविवञ्चयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ४ अमिमादयिषत घेताम् षन्त, षथाः षेथाम् पध्वम्, षे षावहि प्वहि ष्महि। षामहि। ६ विवञ्चयिषाञ्चके क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | ५ अमिमादयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि कमह, विवञ्चयिषाम्बभूव विवञ्चयिषामास। ष्वहि ष्पहि। ७ विवञ्चयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ मिमादयिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे महि। __ कृमहे, मिमादयिषाम्बभूव मिमादयिषामास। ८ विवञ्चयिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ७ मिमादयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ विवञ्चयिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ___महि। ज्यामहे ८ मिमादयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अविवञ्चयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ९ मिमादयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्ये ष्यावहि ष्यामहि। ष्यामहे ___ १८०७ कुटिण् (कुट्) प्रतापने । १० अमिमादयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ चकोटयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । ष्ये ष्यावहि ष्यामहि। २ चुकोटयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १८०९ विदिण् (विद्) चेतनाख्याननिवासेषु । ३ चुकोटयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | १ विवेदयिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। पावहै षामहै। २ विवेदयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अचुकोटयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | | ३ विवेदयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै पामहि। __षावहै पामहै। . ५ अचुकोटयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ४ अविवेदयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ध्वहि ष्महि। षामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy