SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 417 षिष्म। ५ आञ्जिहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व । ७ मिमंहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ मिमंहयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ अञ्जिहयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ९ मिमंहयिषिष्यति त: न्ति, सि थः थ, मिमंहयिषिष्यामि वः अञ्जिहयिषाञ्चकार अञ्जिहयिषाम्बभूव। मः। (अमिमहयिषिष्याव म। ७ अञ्जिहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अमिमंहयिषिष्यत् ताम् न, : तम् त म ८ अञ्जिहयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १८०४ युणि (यु) जुगुप्सायाम् । ९ अञ्जिहयिषिष्यति त: न्ति, सि थ: थ, अञ्जिहयिषिष्यामि वः | | १ यियावयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। मः। (आञ्जिहयिषिष्याव म। २ यियावयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १० आजिहयिषिष्यत् ताम् न्, : तम् त म | ३ यियावयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै १८०२ वहुण् (वंह्) भासार्थः। षावहै षामहै। १ विवंहयिषति त: न्ति, सि थ: थ, विवंहयिषामि वः मः। | ४ अयियावयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे २ विवंहयिषेत् ताम् युः, : तम् त, यम् व म । षावहि षामहि। ३ विवंहयिषतु/तात् ताम् न्तु, : तात् तम् त, विवंहयिषानि व ५ अयियावयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ४ अविवंहयिष त् ताम् न्, : तम् त, म् अविवंहयिषाव म। | ६ यियावयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे ५ अविवंहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम षिष्व । कृमहे, यियावयिषाम्बभूव यियावयिषामास। ७ यियावयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ६ विवंहयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | महि। विवंहयिषाञ्चकार विवंहयिषाम्बभूव। ८ यियावयिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ७ विवंहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ यियावयिषिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे ८ विवंहयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। । ष्यामहे ९ विवंहयिषिष्यति तः न्ति, सि थः थ, विवंहयिषिष्यामि वः | १० अयियावयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्. मः। (अविवंहयिषिष्याव म। ध्ये ष्यावहि ष्यामहि। १० अविवंहयिषिष्यत् ताम् न, : तम् त म १८०५ गृणी (गृ) विज्ञाने । १८०३ महुण् (मंह) भासार्थः। | १ जिगारयिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ मिमंहयिषति त: न्ति, सि थः थ, मिमंहयिषामि व: मः। | २ जिगारयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ मिमंहयिषेत् ताम् युः, : तम् त, यम् व म । ३ जिगारयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ३ मिमंहयिषतु/तात् ताम् न्तु, : तात् तम् त, मिमहयिषानि व | षावहै षामहै। | ४ अजिगारयिषत घेताम् षन्त, षथाः घेथाम् षध्वम्, षे षावहि ४ अमिमहयिष त् ताम् न, : तम् त, म अमिमंहयिषाव मा । षामहि । ५ अमिमंहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ५ अजिगारयिषिष्ट षाताम षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षिष्म। ष्वहि महि। ६ मिमंहयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | ६ जिगारयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कट्वे, के कृवहे मिमंहयिषाशकार मिमंहयिषाम्बभूव। | कृमहे, जिगारयिषाम्बभूव जिगारयिषामास। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy