SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ 420 १८१५ कुत्सिण् (कुत्स्) अवक्षेपे । ३ दिदेवयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। चुकुत्सयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । ४ अदिदेवयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि | चुकुत्सयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चुकुत्सयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ५ अदिदेवयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ अचुकुत्सयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ६ दिदेवयिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, दिदेवयिषाम्बभूव दिदेवयिषामास । ७ दिदेवयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिदेवयिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ दिदेवयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अदिदेवयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८१४ वृषिण (वृष) शक्तिबन्धे । १ विवर्षयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवर्षयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवर्षयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविवर्षयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अविवर्षयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवर्षयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विवर्षयिषाम्बभूव विवर्षयिषामास । ७ विवर्षयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवर्षयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवर्षयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अविवर्षयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International १ २ ३ धातुरत्नाकर तृतीय भाग ५ अचुकुत्सयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चुकुत्सयिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, चुकुत्सयिषाम्बभूव चुकुत्सयिषामास । ७ चुकुत्सयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चुकुत्सयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चुकुत्सयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे याम १० अचुकुत्सयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८१६ लक्षिण् (लक्ष्) आलोचने । १ लिलक्षयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ लिलक्षयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ लिलक्षयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ४ अलिलक्षयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ - अलिलक्षयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ लिलक्षयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, लिलक्षयिषाम्बभूव लिलक्षयिषामास । ७ लिलक्षयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लिलक्षयिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ लिलक्षयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अलिलक्षयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy