________________
420
१८१५ कुत्सिण् (कुत्स्) अवक्षेपे ।
३ दिदेवयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै।
चुकुत्सयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे ।
४ अदिदेवयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि
|
चुकुत्सयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चुकुत्सयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै।
५ अदिदेवयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि ।
४
अचुकुत्सयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
६ दिदेवयिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, दिदेवयिषाम्बभूव दिदेवयिषामास ।
७ दिदेवयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
८ दिदेवयिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।
९ दिदेवयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे
१० अदिदेवयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१८१४ वृषिण (वृष) शक्तिबन्धे ।
१ विवर्षयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवर्षयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवर्षयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै।
४ अविवर्षयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि ।
५ अविवर्षयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि ।
६ विवर्षयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विवर्षयिषाम्बभूव विवर्षयिषामास ।
७ विवर्षयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि
महि ।
८ विवर्षयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ विवर्षयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे
१० अविवर्षयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
Jain Education International
१
२
३
धातुरत्नाकर तृतीय भाग
५
अचुकुत्सयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि ।
६ चुकुत्सयिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, चुकुत्सयिषाम्बभूव चुकुत्सयिषामास ।
७ चुकुत्सयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
८ चुकुत्सयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ चुकुत्सयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे
याम
१० अचुकुत्सयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१८१६ लक्षिण् (लक्ष्) आलोचने ।
१ लिलक्षयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ लिलक्षयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ लिलक्षयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै।
४ अलिलक्षयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
५ - अलिलक्षयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि ।
६ लिलक्षयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, लिलक्षयिषाम्बभूव लिलक्षयिषामास ।
७ लिलक्षयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि
महि ।
८ लिलक्षयिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
९ लिलक्षयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे
१० अलिलक्षयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि ।
For Private & Personal Use Only
www.jainelibrary.org