SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) १८१७ हिष्किण् (हिष्क्) हिंसायाम् । १ जिहिष्कयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिहिष्कयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिहिष्कयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ४ अजिहिष्कयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे पावहि षामहि । ५ अजिहिष्कयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ ६ जिहिष्कयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, जिहिष्कयिषाम्बभूव जिहिष्कयिषामास । ७ जिहिष्कयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिहिष्कयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिहिष्कयिषिष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अजिहिष्कयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८१८ किष्कण् (किष्क्) हिंसायाम् । | १ चिकिष्कयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिकिष्कयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ९ चिकिष्कयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अचिकिष्कयिषिष्यत ष्येताम् ष्यन्त, ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International षै ३ चिकिष्कयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै । ४ अचिकिष्कयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ४ ५ अचिकिष्कयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिकिष्कयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिकिष्कयिषाम्बभूव चिकिष्कयिषामास । ७ चिकिष्कयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिकिष्कयिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । 421 १८१९ निष्किण् (निष्क्) परिमाणे । यथाः ष्येथाम् १ निनिष्कयिषते घेते षन्तं, ष षेथे षध्व, षे षावहे षामहे । निनिष्कयिषेत याताम् रन्, याः याथाम् ध्वम्, य वहि महि । २ I ३ निनिष्कयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। अनिनिष्कयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अनिनिष्कयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ निनिष्कयिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, निनिष्कयिषाम्बभूव निनिष्कयिषामास । ७ निनिष्कयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ निनिष्कयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ निनिष्कयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अनिनिष्कयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८२० तर्जिण् (तर्ज्) संतर्जने । १ तितर्जयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ तितर्जयिषेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि । ३ तितर्जयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। अतितर्जयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अतितर्जयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । For Private & Personal Use Only ६ तितर्जयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, तितर्जयिषाञ्चक्रे तितर्जयिषाम्बभूव । ७ तितर्जयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy