SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 422 धातुरत्नाकर तृतीय भाग ८ तितर्जयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ तुत्रोटयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ तितर्जयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे। ८ तुत्रोटयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अतितर्जयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ तुत्रोटयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, प्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे। १८२१ कूटिण् (कूट) अप्रमादे । ० अतुत्रोटयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ चुकूटयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ष्ये ष्यावहि ष्यामहि। २ चुकूटयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। १८२३ शठिण (श) श्लाघायाम् । ३ चुकूटयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | १ शिशाठयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। षावहै षामहै। २ शिशाठयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अचुकूटयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ शिशाठयिषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षामहि। | षावहै षामहै। ५ अचुकूटयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ४ अशिशाठयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे प्वहि महि। षावहि षामहि। ६ चुकूटयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ५ अशिशाठयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि चुकूटयिषाञ्चके चुकूटयिषामास। ष्वहि महि। ७ चुकूटयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ शिशाठयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, महि। शिशाठयिषाञ्चक्रे शिशाठयिषामास। ८ चुकूटयिषिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ शिशाठयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ चुकूटयिषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे महि। ८ शिशाठयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अचुकूटयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ शिशाठयिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहे ष्यामहे १८२२ त्रुटि (त्रुट्) छेदने । १० अशिशाठयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ ततोटयिषते ते षन्ते, षसे षेथे षध्वे. षे षावहे षामहे। ष्ये ष्यावहि ष्यामहि। २ तुत्रोटयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। - १८२४ कूणिण (कूण) संकोचने । ३ तुत्रोटयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | १ चुकूणयिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। षामहै। २ चुकूणयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ४ अतुत्रोटयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ चुकूणयिषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षामहि। ___षावहै षामहै। ५ अतुत्रोटयिषिष्ट षाताम् षत, ठाः षाथाम् ड्वम्, ध्वम् षि | ४ अचुकूणयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ष्वहि महि। षामहि। ६ तुत्रोटयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ५ अचुकूणयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि तुत्रोटगिषाचक्रे तुत्रोटयिषाम्बभूव। ष्वहि ष्महि। प्यामहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy