SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 423 ६ चुकूणयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ५ अबुभ्रूणयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि चुकूणयिषाञ्चक्रे चुकूणयिषामास। ष्वहि ष्महि। ७ चुकूणयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ बुभ्रूणयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, महि। | बुभ्रूणयिषाञ्चक्रे बुभ्रूणयिषाम्बभूव। ८ चकूणयिषिता" रौ रः, से साथे ध्वे. हे स्वहे स्महे। ७ बुभ्रूणयिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम, य वहि ९ चुकूणयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ध्यामहे ८ बुभ्रूणयिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। १० अचुकूणयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ बुभ्रूणयिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ध्ये ष्यावहि ष्यामहि। ष्यामहे। १८२५ तूणिण (तूण) पूरणे । १० अबुभ्रूणयिषिष्यत ष्येताम् ष्यन्त, घ्यथाः ध्येथाम् ष्यध्वम्, १ तुतूणयिषते ते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। । ष्ये ष्यावहि ष्यामहि। २ तुतूणयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १८२७ चितिण (चित्) संवेदने । ३ तुतूणयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | १ चिचेतयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। पामहै। २ चिचेतयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अतुतूणयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ चिचेतयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षामहि। षावहै षामहै। ५ अतुतूणयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ४ अचिचेतयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ध्वहि महि। षामहि। ६ तुतूणयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ५ अचिचेतयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि तुतूणयिषाञ्चके तुतूणयिषाम्बभूव। वहि महि। ७ तुतूणयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ चिचेतयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, महि। चिचेतयिषाञ्चक्रे चिचेतयिषामास। ८ तुतूणयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ चिचेतयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ तुतूणयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे। | ८ चिचेतयिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। १० अतुतूणयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ चिचेतयिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे १० अचिचेतयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १८२६ बुभ्रूण (भ्रूण) आशायाम् । ष्ये ष्यावहि ष्यामहि। १ बुभ्रूणयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १८२८ वस्तिण् (वस्त्) अर्दने । २ बुभ्रूणयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बुभ्रूणयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | १ विवस्तयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। पावहै षामहै। २ विवस्तयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अबुभ्रूणयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ विवस्तयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहि। षावहै षामहै। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy