SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ 424 धातुरत्नाकर तृतीय भाग ४ अविवस्तयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे | ३ डिडापयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै पावहि षामहि। षावहै षामहै। ५ अविवस्तयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्व म्, ध्वम् षि ४ अडिडापयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि प्वहि महि। षामहि। ६ विवस्तयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ५ अडिडापयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि विवस्तयिषाञ्चक्रे विवस्तयिषामास। ___ष्वहि महि। ७ विवस्तयिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ डिडापयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, महि। डिडापयिषाचक्रे डिडापयिषाम्बभूव। ८ विवस्तयिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ७ डिडापयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ विवस्तयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे | ८ डिडापयिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। १० अविवस्तयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ डिडापयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे प्ये ष्यावहि ष्यामहि। ष्यामहे। १८२९ गन्धिण् (गन्थ्) अर्दने । १० अडिडापयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ जिगन्धयिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ष्ये ष्यावहि ष्यामहि। २ जिगन्धयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १८३१ डिपिण् (डिप्) संघाते । ३ जिगन्धयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | १ डिडेपयिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। षावहै षामहै। २ डिडेपयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। अजिगधयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, ष षावाह 3 डिडेपयिषताम घेताम् षन्ताम, षस्व षेथाम् षध्वम्, ष षामहि। षावहै षामहै। ५ अजिगन्धयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्व म्, ध्वम् षि | ४ अडिडेपयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि प्वहि महि। षामहि। ६ जिगन्धयिषामा स सत्: सुः, सिथ सथुः स, स सिव सिम, ५ अडिडेपयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि जिगन्धयिषाञ्चक्रे जिगन्धयिषाम्बभूव। ष्वहि ष्महि। ७ जिगन्धयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ६ डिडेपयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, महि। | "डिडेपयिषाञ्चक्रे डिडेपयिषामास। ८ जिगन्धयिषिता" रौर:, से साथे ध्वे. हे स्वहे स्महे। | ७ डिडेपयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ जिगन्धयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | महि। प्यामहे। ८ डिडेपयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अजिगन्धयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ९ डिडेपयिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्य प्यावहि ष्यामहि। ष्यामहे १० अडिडेपयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १८३० डपिण् (डप्) संघाते । ष्ये ष्यावहि ष्यामहि। १ डिडापयिषते ते गन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ डिडापयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy