SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 425 महि। १८३२ डम्पिण (डम्प) संघाते । १० अडिडिम्पयिषिष्यत ष्येताम् ष्यन्त, प्यथाः ष्येथाम् ष्यध्वम्, १ डिडम्पयिषते षेते षन्ते, पसे घेथे षध्व, षे षावहे षामहे। ____ष्ये ष्यावहि ष्यामहि। २ डिडम्पयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १८३४ डम्भिण (डम्भ) संघाते । ३ डिडम्पयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम, षै । १ डिडम्भयिषते घेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। षावहै षामहै। | २ डिडम्भयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अडिडम्पयिषत घेताम् षन्त, षथाः षेथाम षध्वम. षे षावहि | ३ डिडम्भयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम, षै पामहि। षावहै षामहै। ५ अडिडम्पयिषिष्ट षाताम् षत, ष्ठाः षाथाम डढवम. ध्वम षि | ४ अडिडम्भयिषत घेताम् षन्त, षथा: षेथाम् षध्वम, षे षावहि षामहि। प्वहि ष्महि। ५ अडिडम्भयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ६ डिडम्पयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ष्वहि ष्महि। डिडम्पयिषाञ्चके डिडम्पयिषामास। ६ डिडम्भयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ७ डिडम्पयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | डिडम्भयिषाञ्चक्रे डिडम्भयिषाम्बभूव। महि। ७ डिडम्भविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ डिडम्पयिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ डिडम्पयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ डिडम्भयिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे ९ डिडम्भयिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अडिडम्पयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ध्यामहे। प्ये ष्यावहि ष्यामहि। १० अडिडम्भयिषिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १८३३ डिम्पण (डिम्प) संघाते । १ डिडिम्पयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १८३५ डिम्भिण् (डिम्भ) संघाते । २ डिडिम्पयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ डिडिम्भयिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ डिडिम्पयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | २ डिडिम्भयिषेत याताम् रन्, था: याथाम् ध्वम्, य वैहि महि । __षावहै षामहै। ३ डिडिम्भयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ४ अडिडिम्पयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे | | षावहै षामहै। पावहि षामहि। ४ अडिडिम्भयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ५ अडिडिम्पयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि प्वहि महि। ५ अडिडिम्भयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ६ डिडिम्पयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ डिडिम्भयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, डिडिम्पयिषाञ्चक्रे डिडिम्पयिषाम्बभूव। डिडिम्भयिषाञ्चक्रे डिडिम्भयिषामास। ७ डिडिम्पयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि दिदिभयिषिषीष्ट यास्ताम रन, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ डिडिम्पयिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ डिडिम्भयिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ डिडिम्पयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | २ डिटियिषिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे. ष्ये प्यामहे। ष्यावहे ष्यामहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy