SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ 426 १० अडिडिम्भयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यं ष्यावहि ष्यामहि । १८३६ स्यमिण् (स्यम्) वितर्के । १ सिस्यामयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ सिस्यामयिषेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि । ३ सिस्यामयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। महि । ८ सिस्यामयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सिस्यामयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० असिस्यामयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८३७ शमिण् (शम्) आलोचने । १ शिशामयिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे । २ शिशामयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शिशामयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पावहै षामहै I षै ४ अशिशामयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे ४ असिस्यामयिषत- षेताम् षन्त, षथा: षेथाम् षध्वम्, षे पावहि षामहि । ५ ५ असिस्यामयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । अचुकुस्मयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ सिस्यामयिषाञ्च क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, सिस्यामयिषाम्बभूव सिस्यामयिषामास । ७ सिस्यामयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि धातुरत्नाकर तृतीय भाग १० अशिशामयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८३८ कुस्मिण् (कुस्म्) कुस्मयने । महि । ८ शिशामयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शिशामयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १ चुकुस्मयिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे । २ ३ Jain Education International ४ ६ चुकुस्पयिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चुकुस्पयिषाम्बभूव चुकुस्मयिषामास । चुकुस्मयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चुकुस्मयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। अचुकुस्मयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ७ चुकुस्मयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चुकुस्मयिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चुकुस्मयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अचुकुस्मयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८३९ रिण (गूर्) उद्यमे । १ जुगूरयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । जुगूरयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ जुगूरयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ - पावहि षामहि । ५ अशिशामयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् पि ष्वहि ष्महि । ६ ६ शिशामयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, शिशामयिषाम्बभूव शिशामयिषामास । जुगूरयिषाञ्चक्रे काते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जुगूरयिषाम्बभूव जुगूरयिषामास । ७ जुगूरयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ७ शिशामयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ५ अजुगूरयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अजुगूरयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ८ जुगूरयिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जुगूरयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy