________________
426
१० अडिडिम्भयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यं ष्यावहि ष्यामहि ।
१८३६ स्यमिण् (स्यम्) वितर्के ।
१ सिस्यामयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ सिस्यामयिषेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि ।
३ सिस्यामयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै।
महि ।
८ सिस्यामयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सिस्यामयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे
१० असिस्यामयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१८३७ शमिण् (शम्) आलोचने ।
१ शिशामयिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे । २ शिशामयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शिशामयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पावहै षामहै I
षै
४ अशिशामयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे
४ असिस्यामयिषत- षेताम् षन्त, षथा: षेथाम् षध्वम्, षे पावहि षामहि ।
५
५ असिस्यामयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि ।
अचुकुस्मयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि ।
६ सिस्यामयिषाञ्च क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, सिस्यामयिषाम्बभूव सिस्यामयिषामास ।
७ सिस्यामयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि
धातुरत्नाकर तृतीय भाग
१० अशिशामयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१८३८ कुस्मिण् (कुस्म्) कुस्मयने ।
महि ।
८ शिशामयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शिशामयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये
ष्यावहे ष्यामहे
१ चुकुस्मयिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे ।
२
३
Jain Education International
४
६ चुकुस्पयिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चुकुस्पयिषाम्बभूव चुकुस्मयिषामास ।
चुकुस्मयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चुकुस्मयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै।
अचुकुस्मयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
७ चुकुस्मयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
८ चुकुस्मयिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चुकुस्मयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे
१० अचुकुस्मयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१८३९ रिण (गूर्) उद्यमे ।
१ जुगूरयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । जुगूरयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ।
२
३ जुगूरयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै।
४
-
पावहि षामहि ।
५ अशिशामयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् पि ष्वहि ष्महि ।
६
६ शिशामयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, शिशामयिषाम्बभूव शिशामयिषामास ।
जुगूरयिषाञ्चक्रे काते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जुगूरयिषाम्बभूव जुगूरयिषामास ।
७
जुगूरयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
७ शिशामयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि
५
अजुगूरयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
अजुगूरयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि ।
८ जुगूरयिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
९ जुगूरयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे
For Private & Personal Use Only
www.jainelibrary.org