________________
सन्नन्तप्रक्रिया (चुरादिगण)
427
१० अजुगूरयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अमिमन्त्रयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये ल्यावहि ष्यामहि।
___ष्ये ष्यावहि ष्यामहि। १८४० तन्त्रण (तन्त्र्) कुटुम्बधारणे ।
१८४२ ललिण् (लल्) ईप्सायाम् । १ तितन्त्रयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ लिलालयिषते ते षन्ते, षसे षेथे षध्वे, षेषावहे षामहे। २ तितन्त्रयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ लिलालयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि ३ तितन्त्रयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम, षै | माह। षावहै षामहै।
३ लिलालयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै अतितन्त्रयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि
__षावहै षामहै। षामहि।
| ४ अलिलालयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे ५ अतितन्त्रयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि
षावहि षामहि। ष्वहि ष्महि।
५ अलिलालयिषिष्ट षाताम् षत. ष्ठाः षाथाम डढवम. ध्वम् ६ तितन्त्रयिषामा स सतः सः, सिथ सथः स स सिव सिम,
षि ष्वहि महि। तितन्त्रयिषाञ्चके तितन्त्रयिषाम्बभूव।
'६ लिलालयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव
विम, लिलालयिषाञ्चके लिलालयिषामास। ७ तितन्त्रयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि
७ लिलालयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि।
महि। ८ तितन्त्रयिपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे।
८ लिलालयिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ तितन्त्रयिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ लिलालयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये प्यामहे।
ष्यावहे ष्यामहे १० अतितन्त्रयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अलिलालयिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये घ्यावहि ष्यामहि।
ष्ये ष्यावहि ष्यामहि। १८४१ मन्त्रिण (मन्त्र्) गुप्तभाषणे ।
१८४३ स्पशिण (स्पश्) ग्रहणश्लेषणयोः। १ मिमन्त्रयिषते घेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। । १ पिस्पाशयिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ मिमन्त्रयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ पिस्पाशयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि मिमन्त्रयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै |
महि। षावहै षामहै।
| ३ पिस्पाशयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ४ अमिमन्त्रयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि
षावहै षामहै। पामहि।
४ अपिस्पाशयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे ५ अमिमन्त्रयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि
षावहि षामहि। प्वहि ष्महि।
| ५ अपिस्पाशयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम्
षि ष्वहि महि। ६ मिमन्त्रयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, मिमन्त्रयिषाञ्चक्रे मिमन्त्रयिषाम्बभूव।
६ पिस्पाशयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव
विम, पिस्पाशयिषाञ्चक्रे पिस्पाशयिषामास। ७ मिमन्त्रविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि
७ पिस्पाशयिषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि महि।
महि। ८ मिमन्त्रयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे।
८ पिस्पाशयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ मिमन्त्रयिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | पिपाशयिषिष्यते ध्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ध्ये ध्यामहे।
____ष्यावहे ष्यामहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org