SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 427 १० अजुगूरयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अमिमन्त्रयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये ल्यावहि ष्यामहि। ___ष्ये ष्यावहि ष्यामहि। १८४० तन्त्रण (तन्त्र्) कुटुम्बधारणे । १८४२ ललिण् (लल्) ईप्सायाम् । १ तितन्त्रयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ लिलालयिषते ते षन्ते, षसे षेथे षध्वे, षेषावहे षामहे। २ तितन्त्रयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ लिलालयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि ३ तितन्त्रयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम, षै | माह। षावहै षामहै। ३ लिलालयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै अतितन्त्रयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि __षावहै षामहै। षामहि। | ४ अलिलालयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे ५ अतितन्त्रयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षावहि षामहि। ष्वहि ष्महि। ५ अलिलालयिषिष्ट षाताम् षत. ष्ठाः षाथाम डढवम. ध्वम् ६ तितन्त्रयिषामा स सतः सः, सिथ सथः स स सिव सिम, षि ष्वहि महि। तितन्त्रयिषाञ्चके तितन्त्रयिषाम्बभूव। '६ लिलालयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, लिलालयिषाञ्चके लिलालयिषामास। ७ तितन्त्रयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ लिलालयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ तितन्त्रयिपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ लिलालयिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ तितन्त्रयिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ लिलालयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये प्यामहे। ष्यावहे ष्यामहे १० अतितन्त्रयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अलिलालयिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये घ्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। १८४१ मन्त्रिण (मन्त्र्) गुप्तभाषणे । १८४३ स्पशिण (स्पश्) ग्रहणश्लेषणयोः। १ मिमन्त्रयिषते घेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। । १ पिस्पाशयिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ मिमन्त्रयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ पिस्पाशयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि मिमन्त्रयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | महि। षावहै षामहै। | ३ पिस्पाशयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ४ अमिमन्त्रयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षावहै षामहै। पामहि। ४ अपिस्पाशयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे ५ अमिमन्त्रयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षावहि षामहि। प्वहि ष्महि। | ५ अपिस्पाशयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ६ मिमन्त्रयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, मिमन्त्रयिषाञ्चक्रे मिमन्त्रयिषाम्बभूव। ६ पिस्पाशयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, पिस्पाशयिषाञ्चक्रे पिस्पाशयिषामास। ७ मिमन्त्रविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ पिस्पाशयिषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि महि। महि। ८ मिमन्त्रयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ पिस्पाशयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ मिमन्त्रयिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | पिपाशयिषिष्यते ध्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ध्ये ध्यामहे। ____ष्यावहे ष्यामहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy