SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 428 धातुरत्नाकर तृतीय भाग १० अपिस्पाशयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् | १० अदिदंसयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, प्यध्वम्, प्ये ष्यावहि प्यामहि । ष्ये ष्यावहि ष्यामहि। १८४४ दशिण (दंश्) दर्शने । १८४६ भर्त्सिण (भ) संतर्जने विभहँयिषते इत्यादि। १ दिदंशयिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १८४७ यक्षिण (यस्) पूजायाम् । २ दिदंशयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ यियक्षयिषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे । ३ दिदंशयिपताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै २ यियक्षयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। षावहै घामहै। ४ अदिदंशयिषत षेताम् षन्त, षथाः षेथाम षध्वम, षे षावहि ३ यियक्षयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ___षामहि। (वम् षि ष्वहि ष्महि। षावहै षामहै। ५ अदिदंशयिषिष्ट पाताम् षत, ष्ठाः षाथाम डढवम. ध्वम। ४ अयियक्षयिषत घेताम् षन्त, षथाः षेथाम् षध्वम, षे षावहि ६ दिदंशयिषाञ्चके क्राते क्रिरे, कृषे क्राथे कढवे. के कवहे | षामहि । कमहे, दिदंशयिषाम्बभूव दिदंशयिषामास। | ५ अयियक्षयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ७ दिदंशयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, ढ्वम्। ष्वहि ष्महि। ८ दिदंशयिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। | ६ यियक्षयिषाञ्चक्रे काते क्रिरे, कृषे काथे कृढवे, के कृवहे ९ दिदंशयिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | कृमहे, यियक्षयिषाम्बभूव यियक्षयिषामास। प्यामहे। ७ यियक्षयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि १० अदिदंशयिषिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, महि। प्ये ष्यावहि ष्यामहि। ८ यियक्षयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १८४५ दंसिण (दंस) दर्शने च। । ९ यियक्षयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे १ दिदंसयिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । १० अयियक्षयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, २ दिदंसयिषेत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। ष्ये ष्यावहि ष्यामहि। ३ दिदंसयिषताम् षताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै पावहै षामहै। १८४८ अङ्कण् (अक् लक्षणे । ४ अदिदंसयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | १ अचिकयिषति त: न्ति, सि थ: थ, अञ्चिकयिषामि वः मः। षामहि। २ अज्ञिकयिषेत् ताम् युः, : तम् त, यम् व म । ५ अदिदंसयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | 3 अभिकयिषत/तात् ताम् न्तु, : तात् तम् त, अञ्चिकयिषानि ष्वहि महि। व म। दिदंसयिषाशके क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे | ४ आशिकयिष त ताम् न, : तम् त, म् आझिकयिषाव मा कृमहे, दिदंसयिषाम्बभूव दिदंसयिषामास। ५ आशिकयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ दिदंसयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | षिष्म। महि। ६ अञ्चिकयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ८ दिदंसयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। अचिकयिषाञ्चकार अञ्चिकयिषाम्बभूव। ९ दिदंसयिषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ७ अचिकयिष्यात स्ताम सः.: स्तम स्त. सम स्व स्म। ष्यामहे ८ अञ्चिकयिषिता"रौर:, सि स्थ: स्थ. स्मि स्व: स्मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy