SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ 708 धातुरलाकर तृतीय भाग ९ नानहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ॥ अथ स्वादिगणः ॥ ष्यामहे । १० अनानहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ११९३ शिंग्ट् (शि) निशाने। ष्यावहि ष्यामहि। १ शेशीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ११९१ पुंगट (सु) अभिषवे। पुंक् ९२९ वदूपाणि। | २ शेशीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ११९२ पिंग्ट् (सि) बन्धने। षोंच् १०६१ वद्रूपाणि। | ३ शेशीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ॥ इति यडन्तनिरूपणे दिवादिगणः संपूर्णः। ४ अशेशीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशेशीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, ष्महि। ६ शेशीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे शेशीयाम्बभूव शेशीयामास । ७ शेशीयिषी ष्ट यास्ताम् रन, ठा: यास्थाम् ढ्वम्, ध्वम् य वहि, महि। ८ शेशीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेशीयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । १० अशेशीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ११९४ डुमिंगूट् (मि) प्रक्षेपणे। मेंङ् ५५७ वद्रूपाणि। ११९५ चिंग्ट् (चि) चयने। १ चेचीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चेचीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चेचीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचेचीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचेचीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। ६ चेचीयाञ्चके क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे चेचीयाम्बभूव चेचीयामास । ७ चेचीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। ८ चेचीयिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ चेचीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे __ष्यामहे । १० अचेचीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy