SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (स्वादिगण ) १९९६ धूग्ट् (धू) कम्पने । १ दोधूयते येते यते, यसे येथे यध्वे ये यावहे यामहे । २ दोधूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दोधूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अदोधूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अदोधूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ दोधूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दोधूयाञ्चक्रे दोधूयामास । ७ दोधूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ दोघूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दोघूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अदोधूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११९७ स्तृग्ट् (स्तृ) आच्छादने । १ तास्तयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तास्तर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तास्तर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अतास्तर्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये याव यामहि । ५ अतास्तरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षिष्वहि ष्महि । Jain Education International १ २ ३ १ जेघीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जेघीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | २ ३ जेघीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव यामहै। ४ अजेघीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजेघीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ जेघीयामास सतुः सुः सिथ सधुः स स सिव सिम जेघीयाम्बभूव जेघीयाञ्चक्रे । ७ जेघीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ जेघीयिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जेघीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेघीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम | १२०१ श्रुंट् (श्रु) श्रवणे । 709 १९९८ कृग्ट् (कृ) हिंसायाम्। डुकृंग् ८२० वदूपाणि । १९९९ वृग्ट् (वृ) वरणे। व्रीड्य् १९५७ वद्रूपाणि । १२०० हिंदू (हि) गतिवृद्ध्योः । ६ तास्तराबम्भूव वतुः वुः, विथ वथुः व, व विव विम, तास्तराञ्चक्रे तास्तरामास । ७ तास्तरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि | ७ ८ तास्तरिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ तास्तरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतास्तरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । शोश्रूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शोश्रूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शोश्रूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अशोश्रूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये ह यामहि । ५ अशोश्रयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ शोश्रूयाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, शोश्रयाञ्चक्रे शोश्रूयामास । शोभूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ शोश्रूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । शोभूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ १० अशोश्रयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy