________________
यडन्तप्रक्रिया (दिवादिगण )
१९८२ लिशिच् (लिश्) अल्पत्वे ।
१ लेलिश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लेलिश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ लेलिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै।
यै
Jain Education International
११८५ शकींच् (शक्) मर्षणे ।
१
शाशक्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शाशक्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ।
२
३ शाशक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है।
४ अशाशक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अशाशकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि ।
६ शाशकाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे शाशकाम्बभूव शाशकामास ।
७ शाशकिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ।
४ अलिश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अलेलिशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि ।
६ लेलिशामास सतुः सुः सिथ सथुः स स सिव सिम लेलिशाञ्चक्रे लेलिशाम्बभूव ।
७ लेलिशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ।
८ लेलिशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ लेलिशिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अलेलिशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१९८३ काशिच् (काश्) दीप्तौ । काशृङ्- ७६३ वद्रूपाणि । १९८४ वासिच् (वाश्) शब्दे ।
१ वावाश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावाश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ वावाश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है।
४ अवावाश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अवावाशिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि ।
४
६ वावाशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे वावाशाम्बभूव वावाशामास ।
अनानह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
७ वावाशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ।
५ अनानहिष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, वम् ि ष्वहि ष्महि ।
८ वावाशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।
९ वावशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
६ नानहाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे नानाम्बभूव नानहामास ।
७ नानहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि |
१० अवावाशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
८ नानहिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
707
८ शाशकिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ शाशकिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे ।
१० अशाशकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
११९६ शुच्गैच् (शुच्) पूतिभावे । शुच ९० वद्रूपाणि । १११८७ रञ्जींच् (रञ्ज्) रागे । रञ्जी ८२७ वद्रूपाणि । १९८८ शपींचू (शप्) आक्रोशे । शपीं ८४७ वदूपाणि । १९८९ मृषींच् (मृश्) तितिक्षायाम् मृष् ४८८ वदूपाणि । ११९० णहीच् (नह्) बन्धने ।
१
नानयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । नानह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नानह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,,
२
यामहै।
For Private & Personal Use Only
यावहै
www.jainelibrary.org