SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (दिवादिगण ) १९८२ लिशिच् (लिश्) अल्पत्वे । १ लेलिश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लेलिश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ लेलिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै Jain Education International ११८५ शकींच् (शक्) मर्षणे । १ शाशक्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शाशक्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ शाशक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अशाशक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशाशकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ शाशकाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे शाशकाम्बभूव शाशकामास । ७ शाशकिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ४ अलिश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अलेलिशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ लेलिशामास सतुः सुः सिथ सथुः स स सिव सिम लेलिशाञ्चक्रे लेलिशाम्बभूव । ७ लेलिशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लेलिशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लेलिशिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलेलिशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९८३ काशिच् (काश्) दीप्तौ । काशृङ्- ७६३ वद्रूपाणि । १९८४ वासिच् (वाश्) शब्दे । १ वावाश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावाश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ वावाश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अवावाश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावाशिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ४ ६ वावाशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे वावाशाम्बभूव वावाशामास । अनानह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ७ वावाशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ५ अनानहिष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, वम् ि ष्वहि ष्महि । ८ वावाशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ वावशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ६ नानहाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे नानाम्बभूव नानहामास । ७ नानहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि | १० अवावाशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८ नानहिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । 707 ८ शाशकिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शाशकिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अशाशकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११९६ शुच्गैच् (शुच्) पूतिभावे । शुच ९० वद्रूपाणि । १११८७ रञ्जींच् (रञ्ज्) रागे । रञ्जी ८२७ वद्रूपाणि । १९८८ शपींचू (शप्) आक्रोशे । शपीं ८४७ वदूपाणि । १९८९ मृषींच् (मृश्) तितिक्षायाम् मृष् ४८८ वदूपाणि । ११९० णहीच् (नह्) बन्धने । १ नानयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । नानह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नानह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, २ यामहै। For Private & Personal Use Only यावहै www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy