SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ 706 धातुरलाकर तृतीय भाग ११७८ शूरैचि (शूर्) स्तम्भे। ११८० चूरैचि (चूर) दाहे। १ शोशूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चोचूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शोशूर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चोचूर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शोशूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ चोचूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशोशूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचोचूर्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशोशूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अचोचूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, ष्महि। षि ष्वहि, महि। ६ शोशूराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ चोचूरामास सतुः सुः सिथ सथुः स स सिव सिम शोशूराञ्चके शोशूरामास । चोचूराम्बभूव चोचूराञ्चक्रे । ७ शोशूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ चोचूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। | वहि, महि। ८ शोशूरिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । | ८ चोचूरिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ शोशूरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चोचूरिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशोशूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचोचूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ११७९ तूरैचि (तूर्) त्वरायाम्। ११८१ क्लिशिच् (किश्) उपतापे। १ तोतूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चेकिश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तोतूर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चेकिश्येत याताम् रन, था: याथाम ध्वम. य वहि महि। ३ तोतूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चेक्लिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। __यावहै यामहै। ४ अतोतूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचेक्किश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतोतूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ५ अचेक्लिशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। वहि, महि। ६ तोतूरामास सतुः सुः सिथ सथुः स स सिव सिम ६ चेकिशाचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे तोतूराम्बभूव तोतूराशके । । चेक्शिाम्बभूव चेक्किशामास । ७ तोतूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, | ७ चेविशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | महि। ८ तोतूरिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ चेकिशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोतूरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चेविशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ____ष्यामहे । १० अतोतूरिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचेक्विशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ध्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy