SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (दिवादिगण ) ११७४ घूरैचि (घूर्) जरायाम् । १ जोघूर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोघूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोघूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजोघूर्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अजोघूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ६ जोघूराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जोघूराञ्चक्रे जोघूरामास । ७ जोघूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोघूरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोघूरिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोघूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ११७५ जूरैचि (जूर्) जरायाम्। १ जोजूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोजूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोजूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ६ जोजूरामास सतुः सुः सिथ सथुः स स सिव सिम जोराम्बभूव जोराञ्च । ७ जोजूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोजूरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोजूरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अजोजूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ११७६ धूरैचि (धूर्) गतौ । १ दोधूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दोघूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ दोधूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। याव ४ अदोधूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अदोघूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ दोघूरामास सतुः सुः सिथ सथुः स स सिव सिम दोधराम्बभूव दोधूराञ्चक्रे । ७ दोधूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि,. महि । 705 ८ दोघूरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दोधूरिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदोघूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये यावहि ष्यामहि । ११७७ रैचि (गूर्) गतौ । १ जोगूर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोगूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोगूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अजोजूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ ५ अजोजूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ४ अजोगूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यावहै अजोगूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ६ जोगूराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जो जोगूरामास । ७ जोगूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । For Private & Personal Use Only ८ जोगूरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोगूरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अजोगूरिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy