SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ 704 धातुरत्नाकर तृतीय भाग ११६८ अनुरुधिंच् (अनु-रुथ्) कामे। ११७१ दीपैचि (दीप्) दीप्तौ। १ रोरुध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ देदीप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रोरुध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ देदीप्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ रोरुध्यताम् येताम् यन्ताम, यस्व येथाम यध्वम.. यै यावहै । ३ देदीप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, 2 यावहै यामहै। यामहै। ४ अरोरुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अदेदीप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ अदेदीपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अरोरुधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | वहि, महि। ष्वहि, महि। ६ देदीपाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ रोस्थामास सतः सुः सिथ सथुः स स सिव सिम | देदीपाम्बभव देदीप्यामास । रोस्थाञ्चक्रे रोस्थाम्बभूव । ७ देदीपिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ७ रोरुधिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। | ८ देदीपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ रोरुधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ९ देदीपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ९ रोरुधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ___ष्यामहे । ष्यामहे। १० अदेदीपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अरोरुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ११७२ तपिच् (तप्) ऐश्वर्ये वा। तपं ३०५ वद्रूपाणि। ११६९ बुधिंचू (बुध्) ज्ञाने। बधगू ८४३ वद्रूपाणि। ११७३ पूरैचि (पूर) आप्यायने। ११७० मनिंच् (मन्) ज्ञाने। १ पोपूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मम्मन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ पोपूर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मम्मन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ पोपूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ मम्मन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | यामहै। यामहै। ४ अपोपूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अमम्मन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि : यामहि। ५ अपोपूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् षि ५ अमम्मनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ध्वहि, महि। वहि, महि। ६ पोपूराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ मम्मनाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह | ___ पोपूराञ्चक्रे पोपूरामास । मम्मनाम्बभूव मम्मनामास । ७ पोपूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, ७ मम्मनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ मम्मनिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ पोपूरिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ मम्मनिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पोपूरिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे । १० अमम्मनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अपोपूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy