SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (दिवादिगण ) ४ अपनीपद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपनीपदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ पनीपदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे पनीपदाम्बभूव पनीपदामास । ७ पनीपदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पनीपदिता" रौ रः, से साथे ध्दे, हे स्वहे स्महे । ९ पनीपदिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपनीपदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ११६४ विदिंच् (विद्) सत्तायाम् । १०१६ विदक् वदूपाणि । ११६५ खिदिच् (खिद्) दैन्ये । १ चेखिद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेखिद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेखिद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ६ चेखिदामास सतुः सुः सिथ सथुः स स सिव सिम चेखिदाञ्चक्रे चेखिदाम्बभूव । ७ चेखिदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चेखिदिता" रौ र:, से साथ ध्वे, हे स्वहे स्महे । ९ चेखिदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे | १० अचेखिदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International १९६६ युधिंच् (युध्) सम्प्रहारे । १ २ योयुध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । योयुध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ योयुध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। 703 ४ अयोयुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अचेखिद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचेखिदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ ५ अयोयुधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ योयुधामास सतुः सुः सिथ सथुः स स सिव सिम योयुधाञ्चक्रे योयुधाम्बभूव । ७ योयुधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ योयुधिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ योयुधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयोयुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११६७ जनैचि (जन्) प्रादुर्भावे । १ जञ्जन्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जञ्जन्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जञ्जन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अजञ्जन्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । अजञ्जनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जञ्जनाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमह जञ्जनाम्बभूव जञ्जनामास । ७ जञ्जनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जञ्जनिता" रौ र:, से साथ ध्वे, हे स्वहे स्महे । ९ जञ्जनिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजञ्जनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy