SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ 702 ८ लेलीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लेलीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अलेलीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११५६ डीड्च् (डी) गतौ । डोङ् ५४३ वद्रूपाणि । ११५७ व्रीड्च् (व्री) वरणे । १ वेव्रीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वेव्रीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ वेव्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अवेन्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवेन्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, दवम् षष्वहि ष्महि । ६ वेव्रीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे याम्बभूव वेन्रीयामास । ८ वेव्रीयिता" रौ र:, ९ वेव्रीयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेव्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ११५८ पींड्च् (पी) पाने पां २ वद्रूपाणि । ११५९ प्रीड्च् (प्री) प्रीतौ । पृक् १०८५ वद्रूपाणि । ११६० युजिंच् (युज्) समाधौ । . से साथे ध्वे, हे स्वहे स्महे । १ योयुज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ योयुज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३. योयुज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव है यामहै। ४ अयोयुज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अयोयुजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि वहि ष्महि । Jain Education International धातुरत्नाकर तृतीय भाग ६ योयुजाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे यो जाम्बभूव योयुजामास । ७ योयुजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ५ ७ वेव्रीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ योयुजिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ योयुजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयोयुजिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ११६१ सृजिंच् (सृज्) विसर्गे । सरीसृज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । ४ असरीसृज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । असरीसृजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । सरीसृज्येत याताम् रन्, थाः याधाम् ध्वम्, य वहि महि सरीसृज्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै या है । यै ६ सरीसृजाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे सरीसृजाम्बभूव सरीसृजामास । ७ सरीसृजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । १ २ ३ ८ सरीसृजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । सरीसृजिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे यामहे । ९ १० असरीसृजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ११६२ वृतूचि (वृत्) वरणे वृतूङ् ८४१ वद्रूपाणि । ११६३ पदिंच् (पद्) गतौ । पनीपद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । पनीपद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | पनीपद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy