SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (दिवादिगण) 701 ११४७ ष्णुहौच (स्नुह) उद्गिरणे। ११४९ षडौच (सू) प्राणिप्रसवे। पुंक् ९९९ वद्रूपाणि। १ सोष्णुह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ११५० दूड्च् (दू) परितापे। दुं ११ वद्रूपाणि। २ सोष्णुयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ११५१ दीड्च् (दी) क्षये। दांम् ७ वद्रूपाणि। ३ सोष्णुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै . ११५२ धींडच् (धी) अनादरे। ट्धे २७ वदूपाणि। यावहे यामहै। १९५३ मीच (मी) हिंसायाम। मेंङ ५५७ वद्रपाणि। ४ असोष्णुह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ११५४ रीड्च् (री) स्रवणे। ५ असोष्णुहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | १ रेरीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। षि ष्वहि, महि। २ रेरीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ६ सोष्णुहाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ३ रेरीयताम् येताम् यन्ताम. यस्व येथाम् यध्वम्,, यै यावहै सोष्णुहाम्बभूव सोष्णुहामास । यामहै। ७ सोष्णुहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम, ध्वम् य ४ अरेरीयत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि वहि, महि। यामहि । ८ सोष्णुहिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ५ अरेरीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, वम् षि २ सोष्णुहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्वहि, महि। ध्यामहे । | ६ रेरीयाचक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे १० असोष्णुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | रेरीयाम्बभूव रेरीयामास । ष्यावहि ष्यामहि। ७ रेरीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ११४८ ष्णिहौच् (स्त्रि) प्रीती। वहि, महि। १ सेष्णिह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। |८ रेरीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ९ रेरीयिष्यते ष्येते ष्यन्ते, ध्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे २ सेष्णिह्येत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। ष्यामहे । ३ सेष्णिह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै १० अरेरीयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये यावहै यामहै। ष्यावहि ष्यामहि। ४ असेष्णिह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि __ ११५५ लीड्च् (ली) श्लेषणे। यामहि । १ लेलीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ५ असेष्णिहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | २ लेलीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षि ष्वहि, महि। ३ लेलीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ६ सेष्णिहाञ्चक्रे काते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे यामहै। सेष्णिहाम्बभूव सेष्णिहामास । ४ अलेलीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ७ सेष्णिहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य यामहि । वहि, महि। अलेलीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ८ सेष्णिहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । षि ष्वहि, महि। ९ सेष्णिहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ६ लेलीयाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ष्यामहे । | लेलीयाम्बभूव लेलीयामास | १० असेष्णिहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ७ लेलीयिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ष्यावहि ष्यामहि। वहि, महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy