SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ 700 धातुरलाकर तृतीय भाग ११४० श्रमूच् (श्रम्) खेदतपसोः। ११४५ मुहौच (मुह) वैचित्ये। १ शंश्रभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मोमुह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शंश्रम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मोमुह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शंश्रभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ मोमुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अशंश्रभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमोमहयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि । ५ अशंश्रमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अमोमहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ध्वहि, ष्महि। षि ष्वहि, महि। ६ शंश्रमामास सतुः सुः सिथ सथुः स स सिव सिम ६ मोमुहाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शंश्रमाञ्चके शंश्रमाम्बभूव । __ मोमुहाञ्चके मोमुहामास । ७ शंश्रमिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम् य वहि, महि। ७ मोमुहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ शंश्रमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। वहि, महि। ९ शंश्रमिप्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ मोमुहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे। ९ मोमहिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे १० अशंश्रमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ___ष्यामहे । ष्यावहि ष्यामहि। १० अमोमुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ११४१ भ्रमूच् (भ्रम्) अनवस्थाने। भ्रमू ८९६ वद्रूपाणि। ष्यावहि ष्यामहि। ११४२ क्षमौच (क्षम्) सहने। क्षमौषि ७२८ वद्रूपाणि। ११४६ दुहीच् (दुह्) जिघांसायाम्। ११४३ मदैच् (मद्) हर्षे। मदे ९७२ वद्रूपाणि। १ दोगुह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ११४४ कमूच् (लम्) ग्लानौ। २ दोगुह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ चंकम्यते येते यन्ते. यसे येथे यध्वे. ये यावहे यामहे। ३ दोह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै २ चंकृम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ चंकुम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | ४ अदोदुह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि । ४ अचंकम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ५ अदोदहिष्ट षाताम षत, ष्ठाः षाथाम इढवम ध्वम, ढवम षि यामहि। . ष्वहि, ष्महि। ५ अचंकृमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | E टोदहाम्बभव वतः वः, विथ वथुः व, व विव विम, ष्वहि, महि। दोदुहाचक्रे दोदुहामास । ६ चंकाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ दोदुहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य चंकुमाञ्चके चंकमामास। ७ चंकृमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। वहि, महि। ८ चंकृमिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ दोदुहिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ चंकृमिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ९ दोदुहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे । १० अचंकृमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदोदुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy