SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (तुदादिगण) 319 १३४७ प्रछंत् (प्रच्छ्) ज्ञीप्सायाम् । ३ सिसृक्षतु/तात् ताम् न्तु, : तात् तम् त, सिसृक्षानि व म। १ पिपृच्छिषति त: न्ति, सि थः थ, पिच्छिषामि वः मः। ४ असिसृक्ष त् ताम् न, : तम् त, म् असिसृक्षाव म। २ पिपृच्छिषेत् ताम् युः, : तम् त, यम् व म । ५ असिसक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व ३ पिपृच्छिषतु/तात् ताम् न्तु, : तात् तम् त, पिपृच्छिषानि व | क्षिष्म। मा ६ सिसृक्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अपिपृच्छिष त् ताम् न्, : तम् त, म् अपिपृच्छिषाव म।। ___ सिसृक्षाञ्चकार सिसृक्षाम्बभूव । ५ अपिपृच्छिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ सिसृक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ सिसृक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ पिपृच्छिषाम्बभूव वतः वः, विथ वथः . व विव विम. | ९ सिसृक्षिष्यति त: न्ति, सि यः थ, सिसृक्षिष्यामि वः मः। पिपृच्छिषाञ्चकार पिपृच्छिषामास। (असिसृक्षिष्याव म। ७ पिपृच्छिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० असिसृक्षिष्यत् ताम् न्. : तम् त म ८ पिपृच्छिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। १३५० रुजोंत् (रुज्) भगे। रुहं ९८८ वद्रूपाणि। ९ पिच्छिषिष्यति त: न्ति, सि थः थ, पिपच्छिषिष्यामि वः १३५१ भुजोंत् (भुज्) कौटिल्ये । मः। (अपिपृच्छिषिष्याव म। १० अपिच्छिषिष्यत् ताम् न्, : तम् त म १ बुभुक्षति तः न्ति, सि थ: थ, बुभुक्षामि वः मः। २ बुभुक्षेत् ताम् युः, : तम् त, यम् व म । १३४८ उब्जत् (उब्ज) आर्जवे । ३ बुभुक्षतु/तात् ताम् न्तु, : तात् तम् त, बुभुक्षानि व म। १ उब्जिजिषति त: न्ति, सि थः थ, उब्जिजिषामि वः मः। ४ अबुभुक्ष त् ताम् न, : तम् त, म् अबुभुक्षाव म। २ उब्जिजिषेत् ताम् युः, : तम् त, यम् व म। ५ अबुभुक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ उब्जिजिषतु/तात् ताम् न्तु, : तात् तम् त, उब्जिजिषानि व । षिष्म । ६ बुभुक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ औब्जिजिषत् ताम् न्, : तम् त, म् औब्जिजिषाव म।। बुभुक्षाञ्चकार बुभुक्षामास । ५ औब्जिजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ बुभुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।' षिष्म। ८ बुभुक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ उब्जिजिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ बुभुक्षिष्यति तः न्ति, सि थः थ, बुभुक्षिष्यामि वः मः। कृम उब्जिजिषाम्बभूव उब्जिजिषामास। (अबुभुक्षिष्याव म। ७ उब्जिजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अबुभुक्षिष्यत् ताम् न्, : तम् त म ८ उब्जिजिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १३५२ टुमस्जोंत् (मस्ज्) शुद्धौ । ९ उब्जिजिषिष्यति त: न्ति, सि थ: थ, उब्जिजिषिष्या मि वः | मः। (औब्जिजिषिष्याव म। १ मिमक्षति त: न्ति, सि थः थ, मिमक्षामि वः मः। १० औब्जिजिषिष्यत् ताम् न्, : तम् त म २ मिमइक्षेत् ताम् युः, : तम् त, यम् व म । ३ मिमक्षतु/तात् ताम् न्तु, : तात् तम् त, मिमक्षानि व म। १३४९ सृजत् (सृज्) विसर्गे । ४ अमिमइक्षत् ताम् न्, : तम् त, म् अमिमक्षाव म। १ सिसृक्षति त: न्ति, सि थः थ, सिसृक्षामि वः मः। ५ अमिमड्क्षीत् क्षिष्टाम् क्षिषुः क्षोः क्षिष्टम् क्षिष्ट क्षिषम् २ सिसृक्षेत् ताम् युः, : तम् त, यम् व म । क्षिष्व क्षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy