SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 320 ६ मिमङ्क्षाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमक्षाम्बभूव मिमक्षामास । ७ मिमक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमङ्क्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमक्षिष्यति तः न्ति, सि थः थ, मिमक्षिष्यामि वः मः । (अमिमक्षिष्याव म। १० अमिमक्षिष्यत् ताम् न् : तम् तम १३५३ जर्जत् (जर्ज्) परिभाषणे । १ जिजर्जिषति तः न्ति, सि थः थ, जिजर्जिषामि वः मः । २ जिजर्जिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिजर्जिषतु / तात् ताम् न्तु तात् तम् त, जिजर्जिषानि व म। ४ अर्जिजर्जिष त् ताम् न् : तम् त, म् अजिजर्जिषाव म ५ अजिजर्जिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिजर्जिषामास सतुः सुः, सिथ सथुः स, स सित्र सिम, जिजर्जिषाञ्चकार जिजर्जिषाम्बभूव । ७ जिजर्जिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिजर्जिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजर्जिषिष्यति तः न्ति, सि थः थ, जिजर्जिषिष्यामि वः म: । (अजिजर्जिषिष्याव म। १० अजिजर्जिषिष्यत् ताम् न् : तम् तम १३५४ झझत् (झर्झ) परिभाषणे । १ जिझझिषति तः न्ति, सि थः थ, जिझझिषामि वः मः । २ जिझझिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिझझिषतु /तात् ताम् न्तु : तात् तम् त, जिझझिषानि व म। ४ अजिझझिष त् ताम् न् : तम् त, म् अजिझझिषाव म। ५ अजिझझिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिझझिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जिझझिषाञ्चकार जिझझिषाम्बभूव । ७ जिझझिण्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिझझिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Jain Education International धातुरत्नाकर तृतीय भाग ९ जिझझिषिष्यति तः न्ति, सि थः थ, जिझझिषिष्यामि वः म: । (अजिझझिषिष्याव म। १० अजिझझिषिष्यत् ताम् न् : तम् तम १३५५ उद्झत् (उज्झ ) उत्सर्गे । १ उज्जिझिषति तः न्ति, सि थः थ, उजिझिषामि वः मः । २ उज्जिझिषेत् ताम् यु:, : तम् त, यम् व म। ३ उज्जिझिषतु/तात् ताम् न्तु, : तात् तम् त, उजिझिषानि व म । ४ औजिझिषत् ताम् न् तम् त, म् औजिझिषाव म। ५ औजिझिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ उजिझिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, उझिषामास उजिझिषाञ्चकार । ७ उज्जिझिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ उज्जिझिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ उनिझिषिष्यति तः न्ति, सि थ थ, उनिझिषिष्यामि वः म: । ( औजिझिषिष्याव म १० औजिझिषिष्यत् ताम् न् : तम् तम १३५६ जुडत् (जुड्) गतौ । १ जुजोडिषति तः न्ति, सि थः थ, जुजोडिषामि वः मः । २ जुजोडिषेत् ताम् यु:, : तम् त, यम् व म। ३ जुजोडिषतु /तात् ताम् न्तु तात् तम् त, जुजोडिषानि व म। ४ अजुजोडिषत् ताम् न् : तम् त, म् अजुजोडिषाव म। अजुजोडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ जुजोडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जुजोडिषाञ्चकार जुजोडिषामास । ७ जुजोडिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुजोडिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ जुजोडिषिष्यति तः न्ति, सि थः थ, जुजोडिषिष्यामि वः म: । (अजुजोडिषिष्याव म। १० अजुजोडिषिष्यत् ताम् न् : तम् तम For Private & Personal Use Only पक्षे जुजेस्थाने जुजुइति ज्ञेयम् । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy