SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ सनन्तप्रक्रिया (तुदादिगण) 321 १३५७ पृडत् (पृड्) सुखने । ४ अचिकडिषत् ताम् न्, : तम् त, म् अचिकडिषाव म।। १ पिपर्डिषति तः न्ति, सि थः थ, पिपडिपामि वः मः। ५ अचिकडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम षिष्व षिष्म। २ पिपडिपेत् ताम् युः, : तम् त, यम् व म। ३ पिपर्डिषतु/तात् ताम् न्तु, : तात् तम् त, पिपर्डिषानि व म। | ६ चिकडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकडिषाञ्चकार चिकडिषामास। ४ अपिपर्डिषत् ताम् न्, : तम् त, म् अपिपर्डिषाव म। ७ चिकडिष्यात स्ताम सः.: स्तम स्त. सम स्व स्म। ५ अपिपर्डिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। ८ चिकडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ पिपर्डिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ चिकडिषिष्यति त: न्ति, सि थः थ, चिकडिषिष्यामि वः मः। (अचिकडिषिष्याव मां कृम पिपर्डिषाम्बभूव पिपर्डिषामास। १० अचिकडिषिष्यत् ताम् न, : तम् त म ७ पिपर्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ पिपर्डिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १३६० पृणत् (पृण) प्रीणने । ९ पिपर्डिषिष्यति तः न्ति, सि थः थ, पिपर्डिषिष्यामि वः मः। १ पिपर्णिपति त: न्ति, सि थ: थ, पिपर्णिषामि वः मः। (अपिपर्डिषिष्याव म। २ पिपर्णिषेत् ताम् युः, : तम् त, यम् व मा १० अपिपर्डिषिष्यत् ताम् न, : तम् त म ३ पिपर्णिषतु/तात् ताम् न्तु, : तात् तम् त, पिपर्णिषानि व म। १३५८ मृडत् (मृड्) सुखने । ४ अपिपर्णिषत् ताम् न, : तम् त, म् अपिपर्णिषाव म। १ मिमर्डिषति त: न्ति, सि थ: थ, मिमर्डिषामि वः मः। ५ अपिपर्णिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ मिमर्डिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ मिमर्डिषतु/तात् ताम् न्तु, : तात् तम् त, मिमर्डिषानि व म। | ६ पिपर्णिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अमिमडिषत् ताम् न, : तम् त, म् अमिमर्डिषाव म। पिपर्णिषाञ्चकार पिपर्णिषाम्बभूव। अमिमर्डिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व ७ पिपर्णिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ पिपर्णिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ६ मिमर्डिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ९ पिपर्णिषिष्यति त: न्ति, सि थः थ, पिपर्णिषिष्यामि वः मः। (अपिपर्णिषिष्याव म। मिमर्डिषाञ्चकार मिमर्डिषाम्बभूव। ७ मिमडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अपिपर्णिषिष्यत् ताम् न्, : तम् त म ८ मिमडिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। १३६१ तुणत् (तुण) कौटिल्ये। ९ मिमर्डिषिष्यति त: न्ति, सि थः थ, मिर्डिषिष्यामि वः मः। १ तुतोणिषति त: न्ति, सि थ: थ, तुतोणिषामि वः मः। (अमिमर्डिषिष्याव म। २ तुतोणिषेत् ताम् युः, : तम् त, यम् व म। १० अमिमडिषिष्यत् ताम् न्, : तम् त म ३ तुतोणिषतु/तात् ताम् न्तु, : तात् तम् त, तुतोणिषानि व म। १३५९ कृडत् (कृड्) मदे । ४ अतुतोणिषत् ताम् न्, : तम् त, म् अतुतोणिषाव म। १ चिकडिषति त: न्ति, सि थः थ, चिकडिषामि वः मः। ५ अतुतोणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। २ चिकडिषेत् ताम् युः, : तम् त, यम् व म। ३ चिकडिषतु/तात् ताम् न्तु, : तात् तम त. चिकडिपानि व | ६ तुतोणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ____ तुतोणिषाञ्चकार तुतोणिषाम्बभूव। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy