SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 322 ७ तुतोणिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतोणिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तुतोणिषिष्यति तः न्ति, सि थः थ, तुतोणिषिष्यामि वः मः । (अतुतोणिषिष्याव म १० अतुतोणिषिष्यत् ताम् न् : तम् तम पक्षे तुतो स्थाने तुति इति ज्ञेयम् । १३.६२ मृणत् (मृण्) हिंसायाम् । १ मिमणिषति तः न्ति, सि थः थ, मिमणिषामि वः मः । २ मिमर्णिषेत् ताम् यु:, : तम् त, यम् व म ३ मिमणिषतु / तात् ताम् न्तु मा तात् तम् त, मिमर्णिषानि व ४ अमिमर्णिषत् ताम् न् : तम् त, म् अमिमर्णिषाव म ५ अमिमणिपीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमर्णिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृ कृमिमणिषाम्बभूत्रमिमणिषामास । ७ मिमर्णिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमणिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमणिषिष्यति तः न्ति, सि थः थ, मिमणिषिष्यामि वः म: । (अमिमणिषिष्याव म । १० अमिमणिषिष्यत् ताम् न् : तम् त म १३६३ गुणत् (द्रुण्) गतिकौटिल्ययोश्च । १ दुद्रोणिषति तः न्ति, सि थः थ, दुद्रोणिषामि वः मः । २ दुद्रोणिषेत् ताम् यु:, : तम् त, यम् वम। ३ दुद्रोणिषतु/तात् ताम् न्तु : तात् तम् त, दुद्रोणिषानि व म। ४ अदुद्रोणिषत् ताम् न् : तम् त, म् अदुद्रोणिषाव म । ५ अदुद्रोणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दुद्रोणिषाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, दुद्रोणिषामास दुद्रोणिषाञ्चकार । ७ दुद्रोणिप्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दुद्रोणिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ दुद्रोणिषिष्यति तः न्ति, सि थः थ, दुद्रोणिषिष्यामि वः मः । (अदुद्रोणिषिष्याव म १० अदुद्रोणिषिष्यत् ताम् न् : तम् तम Jain Education International धातुरत्नाकर तृतीय भाग पक्षे दुद्रोस्थाने दुदु इति ज्ञेयम् । १३६४ पुणत् (पुण्) शुभे । १ पुपोणिषति तः न्ति, सि थः थ, पुपोणिषामि वः मः । २ पुपोणिषेत् ताम् यु:, : तम् त, यम् वम। ३ पुपोणिषतु /तात् ताम् न्तु, : तात् तम् त, पुपोणिषानि व म । ४ अपुपोणिषत् ताम् न् : तम् त, म् अपुपोणिषाव म । ५ अपुपोणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपोणिषाम्बभूव वतुः वुः, विथ वथुः व व विव विम, पुपोणिषाञ्चकार पुपोणिषामास । ८ ७ पुपोणिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । पुपोणिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपोणिपियति तः न्ति, सि थः थ, पुपोणिषिष्यामि वः म: । (अपुपोणिषिष्याव म। १० अपुपोणिषिष्यत् ताम् न् : तम् तम पक्षे पुपोस्थाने पुपुइति ज्ञेयम् । १३६५ मुणत् (मुण्) प्रतीज्ञाने । १ मुमोणिषति तः न्ति, सि थः थ, मुमोणिषामि वः मः । २ मुमोणिषेत् ताम् युः तम् त, यम् व म ३ मुमोणिषतु /तात् ताम् न्तु म। तात् तम् त, मुमोणिघानि व ४ अमुमोणिषत् ताम् न् : तम् त, म् अमुमोणिषाव म । अमुमोणिपीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ मुमोणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मुमणिषाञ्चकार मुमोणिषामास । For Private & Personal Use Only ७ मुमोणिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मुमोणिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मुमोणिषिष्यति तः न्ति, सि थः थ, मुमोणिषिष्यामि वः म: । ( अमुमोणिषिष्याव म । १० अमुमोणिषिष्यत् ताम् न् : तम् तम पक्षे मुमोस्थाने मुमु इति ज्ञेयम् । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy