SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 318 ६ ऋचिच्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम ऋचिच्छिषाम्बभूव ऋचिच्छिषामास । ७ ऋचिच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ ऋचिच्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ ऋचिच्छिषिष्यति तः न्ति, सि थः थ, ऋचिच्छिषिष्या मि वः मः । (आर्चिच्छिषिष्याव म। १० आर्चिच्छिषिष्यत् ताम् न् : तम् तम १३४३ विछत् (विच्छ्) गतौ । १ विविच्छिषति तः न्ति, सि थः थ, विविच्छिषामि वः मः । २ विविच्छिषेत् ताम् युः तम् त, यम् व भ । ३ विविच्छिषतु/तात् ताम् न्तु : तात् तम् त, विविच्छिषानि व म। ४ अविविच्छिष त् ताम् न, : तम् त, म् अविविच्छिषाव म। ५ अविविच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ विविच्छिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विविच्छिषाञ्चकार विविच्छिषामास । ७ विविच्छिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ विविच्छिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ विविच्छिषिष्यति तः न्ति, सि थः थ, विविच्छिषिष्यामि वः मः । (अविविच्छिषिष्याव म। १० अविविच्छिषिष्यत् ताम् न् : तम् तम पक्षे विविच्छिस्थाने विविच्छायिइति ज्ञेयम् । १३४४ उछैत् (उच्छ्) विवासे । १ उचिच्छिषति तः न्ति, सि थः थ, उचिच्छिषामि वः मः । २ उचिच्छिषेत् ताम् यु:, : तम् त, यम् व म । ३ उचिच्छिषतु/तात् ताम् न्तु, : तात् तम् त, उचिच्छिषानि व म। ४ औचिच्छिष त् ताम् न् : तम् त, म् औचिच्छिषाव म। ५ औचिच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ उचिच्छिषाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, उचिच्छिषाञ्चकार उचिच्छिषामास । ७ उचिच्छिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । Jain Education International धातुरत्नाकर तृतीय भाग ८ उचिच्छिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ उचिच्छिषिष्यति तः न्ति, सि थः थ, उचिच्छिषिष्यामि वः मः । ( औचिच्छिषिष्याव म। १० औचिच्छिषिष्यत् ताम् नू : तम् तम १३४५ मिछत् (मिच्छ्) उत्केशे । १ मिमिच्छिषति तः न्ति, सि थः थ, मिमिच्छिषामि वः मः । २ मिमिच्छिषेत् ताम् यु:, : तम् त, यम् व म ३ मिमिच्छिषतु /तात् ताम् न्तु : तात् तम् त, मिमिच्छिषानि व म। ४ अमिमिच्छिषत् ताम् न्, : तम् त, म् अमिमिच्छिषाव म। ५ अमिमिच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ भिमिच्छिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम मिमिच्छिषाम्बभूव मिमिच्छिषामास । ७ मिमिच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमिच्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमिच्छिषिष्यति तः न्ति, सि थः थ, मिमिच्छिषिष्या मि वः मः । (अमिमिच्छिषिष्याव म। १० अमिमिच्छिषिष्यत् ताम् न्, : तम् त म १३४६ उछुत् (उञ्छ्) उच्छे । १ उञ्चिच्छिषति तः न्ति, सि थः थ, उञ्चिच्छिषामि वः मः । २ उञ्चिच्छिषेत् ताम् यु:, : तम् त, यम् वम । ३ उञ्चिच्छिषतु /तात् ताम् न्तु : तात् तम् त, उञ्चिच्छिषानि व म। ४ औञ्चिच्छिषत् ताम् न् : तम् त, म् औञ्चिच्छिषाव म। ५ औञ्चिच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ उञ्चिच्छिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम उञ्चिच्छिषाम्बभूव उञ्चिच्छिषामास । ७ उञ्चिच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ उञ्चिच्छिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ उञ्चिच्छिषिष्यति तः न्ति, सि थः थ, उञ्चिच्छिषिष्यामि वः मः । ( औञ्चिच्छिषिष्याव म। १० औञ्चिच्छिषिष्यत् ताम् न् तम् तम For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy