SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (तुदादिगण) 317 ३ जिजर्चिषतु/तात् ताम् न्तु, : तात् तम् त, जिजर्चिषानि व | ५ अतित्वचिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्मा ४ अजिजर्चिषत् ताम् न्, : तम् त, म् अजिजर्चिषाव म। । ६ तित्वचिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अजिजर्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | तित्वचिषाञ्चकार तित्वचिषामास। षिष्म। | ७ तित्वचिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तित्वचिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ जिजर्चिषाचकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ तित्वचिषिष्यति त: न्ति, सि थः थ, तित्वचिषिष्यामि वः कृम जिजर्चिषाप्बभूव जिजर्चिषामास। म:। (अतित्वचिषिष्याव म। ७ जिजर्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । । १० अतित्वचिषिष्यत् ताम् न्, : तम् त म ८ जिजर्चिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।। ९ जिजर्चिषिष्यति त: न्ति, सि थ: थ, जिजर्चिषिष्या मि वः १३४० ऋचत् (ऋच्) स्तुतौ। अर्च १०४ वद्रूपाणि। मः। (अजिजर्चिषिष्याव म। १३४१ ओर्वस्वौत् (श्च) छेदने । १० अजिजचिषिष्यत् ताम् न्, : तम् त म १ विवश्चिषति त: न्ति, सि थः थ, विव्रश्चिषामि वः मः। २ विवृश्चिषेत् ताम् युः, : तम् त, यम् व म। १३३८ झर्चत् (झर्छ) परिभाषणे । ३ वितश्चिषतु/तात् ताम् न्तु, : तात् तम् त, विव्रश्चिषानि व १ जिझर्चिषति त: न्ति, सि थः थ, जिझर्चिषामि वः मः। मा २ जिझर्चिषेत् ताम् यु:, : तम् त, यम् व म । ४ अविव्रश्चिषत् ताम् न, : तम् त, म् अविव्रश्चिषाव म। ३ जिझर्चिषतु/तात् ताम् न्तु, : तात् तम् त, जिझर्चिषानि व ५ अविवृश्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। षिष्म। ४ अजिझर्चिष त् ताम् न, : तम् त, म् अजिझर्चिषाव म।। | ६ विव्रश्चिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अजिझर्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व कृम विवृश्चिषाम्बभूव विवश्चिषामास। षिष्म। ७ विव्रश्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिझर्चिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ विव्रश्चिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। जिझर्चिषाञ्चकार जिझर्चिषामास। ९ विवशिषिष्यति त: न्ति, सि थः थ, विवश्विषिष्या मि वः ७ जिझचिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। मः। (अविव्रश्चिषिष्याव म। ८ जिझर्चिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अविव्रश्चिषिष्यत् ताम् न्, : तम् त म ९ जिझर्चिषिष्यति त: न्ति, सि थः थ, जिझर्चिषिष्यामि वः पक्षे विव्रश्चि स्थाने विव्रक् इति ज्ञेयम्। मः। (अजिझर्चिषिष्याव म। १३४२ ऋछत् (ऋछ्) इन्द्रियप्रलयमूर्तिभावयोः। १० अजिझचिषिष्यत् ताम् न्, : तम् त म १ ऋचिच्छिषति त: न्ति, सि थ: थ, ऋचिच्छिषामि व: मः। ३९ त्वचत् (त्वच्) संवरणे। २ ऋचिच्छिषेत् ताम् युः, : तम् त, यम् व म। १ तित्वचिषति त: न्ति, सि थः थ, तित्वचिषामि वः मः। ३ ऋचिच्छिषतु/तात् ताम् न्तु, : तात् तम् त, ऋचिच्छिषानि व २ तित्वचिषेत् ताम् युः, : तम् त, यम् व म । ३ तित्वचिषतु/तात् ताम् न्तु, : तात् तम् त, तित्वचिषानि व | ४ आचिच्छिषत ताम न. : तम त, म आचिच्छिषाव म। ५ आर्चिच्छिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अतित्वचिष त् ताम् न, : तम् त, म् अतित्वचिषाव म। षिष्म। म। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy