SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 316 १३३१ क्षित् (क्षि) निवासगत्योः । क्षि १० वद्रूपाणि । १३३२ बूंत् (सू) प्रेरणे । सूं १७ वद्रूपाणि । १३३३ मृत् (मृ) प्राणत्यागे । १ मुमूर्षति तः न्ति, सिथः थ, मुमूर्षामि वः मः । २ मुमूर्षेत् ताम् यु:, : तम् त, यम् वम। ३ मुमूर्षतु /तात् ताम् न्तु तात् तम् त, मुमूर्षानि व म। ४ अमुमूर्षत् ताम् न् तम् त, म् अमुमूषीव म ५ अमुमूर्षीत् र्षिष्टाम् षिषुः र्षीः षिष्टम् र्षिष्ट षिषम् र्षिष्व र्षिष्म । ६ मुमूर्षाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मुमूर्षाम्बभूव मुमूषामास । ७ मुमूर्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ मुमूर्षिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मुमूर्षिष्यति त न्ति सि थ थ, मुमूर्षिष्यामि वः मः । (अमूि १० अमुमूर्षिष्यत् ताम् न् तम् तम १३३४ कृत् (कृ) विक्षेपे । १ चिकरीषति तः न्ति, सि थः थ, चिकरीषामि वः मः । २ चिकरीषेत् ताम् यु:, : तम् त, यम् व म । ३ चिकरीषतु /तात् ताम् न्तु : तात् तम् त, चिकरीषानि व म । ४ अधिकरीष त् ताम् न् : तम् त, म् अचिकरीषाव मा ५ अचिकरीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकरीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकरीषाञ्चकार चिकरीषामास । ७ चिकरीष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकरीषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकरीषिष्यति तः न्ति, सि थः थ, चिकरीषिष्यामि वः मः । (अचिकरीषिष्याव म। १० अधिकरीषिष्यत् ताम् न् : तम् त म पक्षे करीस्थाने करिइति ज्ञेयम् । १३३५ गृत् (ग) निगरणे । १ जिगरीषति तः न्ति, सि थः थ, जिगरीषामि वः मः । २ जिगरीषेत् ताम् यु:, : तम् त, यम् वम । Jain Education International धातुरत्नाकर तृतीय भाग ३ जिगरीषतु /तात् ताम् न्तु : तात् तम् त, जिगरीषानि व म। ४ अजिगरीष त् ताम् न् : तम् त, म् अजिगरीषाव म ५ अजिगरीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिगरीषाम्बभूव वतुः वुः, विथ वधु व व विव विम, जिगरीषाञ्चकार जिगरीषामास । ७ जिगरीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म । ८ जिगरीषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगरीषिष्यति तः न्ति, सि थः थ, जिगरीषिष्यामि वः मः । (अजिगरीषिष्याव मा १० अजिगरीषिष्यत् ताम् न् : तम् तम पक्षे जिगरि स्थाने जिंगलि इति जिगरो इति जिगलो इति च बोध्यम्। १३३६ लिखत् (लिख) अक्षरविन्यासे । १ लिलेखिषति तः न्ति, सि थः थ, लिलेखिषामि वः मः । २ लिलेखिषेत् ताम् युः, : तम् त, यम् व म। ३ लिलेखिषतु/तात् ताम् न्तु, : तात् तम् त, लिलेखिषानि व म। ४ अलिलेखिषत् ताम् न् : तम् त, म् अलिलेखिषाव म । ५ अलिलेखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलेखिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम लिलेखिषाम्बभूव लिलेखिषामास । ७ लिलेखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलेखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलेखिषिष्यति तः न्ति, सि थः थ, लिलेखिषिष्या मि वः मः । (अलिलेखिषिष्याव मः १० अलिलेखिषिष्यत् ताम् न्, : तम् त म पक्षे लिलेस्थाने लिलिइति ज्ञेयम् । १३३७ जर्चत् (जर्च) परिभाषणे । १ जिजर्चिषति तः न्ति, सि थः थ, जिजर्चिषामि वः मः । २ जिजर्चिषेत् ताम् यु:, : तम् त, यम् व म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy