SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (तुदादिगण) 315 षिष्म। ५ अचिखित्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् | ७ रिरीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। सिष्व सिष्म। ८ रिरीषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिखित्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, । ९ रिरीषिष्यति त: न्ति, सि थः थ, रिरीषिष्यामि वः मः। कृम चिखित्साम्बभूव चिखित्सामास। (अरिरीषिष्याव म। ७ चिखित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अरिरीषिष्यत् ताम् न्, : तम् त म ८ चिखित्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ___ १३२९ पित् (पि) गतौ । ९ चिखित्सिष्यति त न्ति सि थः थ, चिखित्सिष्यामि वः मः।। | १ पिपीषति त: न्ति, सि थ: थ, पिपीषामि वः मः। (अचिखित्सिष्याव मा २ पिपीषेत् ताम् युः, : तम् त, यम् व म । १० अचिखित्सिष्यत् ताम् न्, : तम् त म ३ पिपीषतु/तात् ताम् न्तु, : तात् तम् त, पिपीषानि व म। १३२७ पिशत् (पिश्) अवयवे । ४ अपिपीष त् ताम् न्, : तम् त, म् अपिपीषाव म। १ पिपेशिषति त: न्ति, सि थः थ, पिपेशिषामि वः मः। । ५ अपिपीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ पिपेशिषेत् ताम् युः, : तम् त, यम् व म। ३ पिपेशिषतु/तात् ताम् न्तु, : तात् तम् त, पिपेशिषानि व म। | ६ पिपीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपीषाञ्चकार पिपीषामास। ४ अपिपेशिषत् ताम् न्, : तम् त, म् अपिपेशिषाव म। | ७ पिपीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अपिपेशिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | | ८ पिपीषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ पिपीषिष्यति त: न्ति, सि थः थ, पिपीषिष्यामि वः मः। ६ पिपेशिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, (अपिपीषिष्याव म। कृम पिपेशिषाम्बभूव पिपेशिषामास। ७ पिपेशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अपिपीषिष्यत् ताम् न्, : तम् तम ८ पिपेशिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १३३० धिंत् (धि) धारणे। ९ पिपेशिषिष्यति त: न्ति, सि थ: थ, पिपेशिषिष्या मि वः । १ दिधीषति तः न्ति, सि थ: थ, दिधीषामि वः मः। मः। (अपिपेशिषिष्याव म। २ दिधीषेत् ताम् युः, : तम् त, यम् व म। . १० अपिपेशिषिष्यत् ताम् न्, : तम् त म ३ दिधीषत/तात् ताम् न्त, : तात् तम् त, दिधीषानि व म। पक्षे पिपेस्थाने पिपिइति ज्ञेयम्। ४ अदिधीषत् ताम् न्, : तम् त, म् अदिधीषाव म। १३२८ रित् (रि) गतौ। ५ अदिधीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ रिरीषति तः न्ति, सि थ: थ, रिरीषामि वः मः। षिष्म। २ रिरीषेत् ताम् युः, : तम् त, यम् व म । ६ दिधीषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ रिरीषतु/तात् ताम् न्तु, : तात् तम् त, रिरीषानि व म। । कृम दिधीषाम्बभूव दिधीषामास। ४ अरिरीष त् ताम् न्, : तम् त, म् अरिरीषाव म। ७ दिधीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अरिरीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | |८ दिधीषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। | ९ दिधीषिष्यति त: न्ति, सि थः थ, दिधीषिष्या मि वः मः। ६ रिरीषाम्बभूव वतुः वुः, विथ वथः व. व विव विम | (अदिधीषिष्याव म। रिरीषाञ्चकार रिरीषामास। १० अदिधीषिष्यत् ताम् न्, : तम् त म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy