SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 314 धातुरत्नाकर तृतीय भाग - १३२४ लिपीत् (लिप्) उपदेहे । १३२५ कृतैत् (कृत्) छेदने । १ लिलिप्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। | १ चिकतिषति त: न्ति, सि थः थ, चिकतिषामि वः मः। २ लिलिप्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चिकतिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलिप्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | ३ चिकर्तिषतु/तात् ताम् न्तु, : तात् तम् त, चिकतिषानि व सामहै। मा ४ अलिलिप्सत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि | ४ अचिकतिष त् ताम् न्, : तम् त, म् अचिकतिषाव म। सामहि ५ अचिकर्तिषीत् षिष्टाम् सिषुः षी: षिष्टम् षिष्ट, षिषम् षिष्व अलिलिप्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | षिष्म। ष्वहि महि। . ६ चिकतिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ लिलिप्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिकतिषाज्ञकार चिकतिषाम्बभूव। लिलिप्साञ्चक्रे लिलिप्साम्बभूव। | ७ चिकतिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ लिलिप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ८ चि |८ चिकर्तिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। महि। ९ चिकर्तिषिष्यति त: न्ति, सि थः थ. चिकर्तिषिष्यामि वः मः। (अचिकतिषिष्याव म। ८ लिलिप्सिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ लिलिप्सिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे ध्ये व्यावहे । १० चिकतिषिष्यत् ताम् न्, : तम् त म ष्यामहे। १ चिकृत्सति त: न्ति, सि थः थ, चिकृत्सामि वः मः। १० अलिलिप्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, २ चिकृत्सेत् ताम् युः, : तम् त, यम् व म। - ष्ये ष्यावहि ष्यामहि। ३ चिकृत्सतु/तात् ताम् न्तु, : तात् तम् त, चिकृत्सानि व म। पक्षे॥ ४ अचिकृत्सत् ताम् न्, : तम् त, म् अचिकृत्साव म।। १ लिलिप्सति त: न्ति, सि थः थ, लिलिप्सामि वः मः। ५ अचिकृत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व २ लिलिप्सेत् ताम् युः, : तम् त, यम् व म। ६ चिकृत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३ लिलिप्सतु/तात् ताम् न्तु, : तात् तम् त, लिलिप्सानि व चिकृत्साशकार चिकृत्सामास । ७ चिकृत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अलिलिप्सत् ताम् न, : तम् त, म अलिलिप्साव म। ८ चिकृत्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अलिलिप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् ९ चिकृत्सिष्यति त न्ति सि थ: थ, चिकृत्सिष्यामि वः मः। सिष्व सिष्म। __ (अचिकृत्सिष्याव म। ६ लिलिप्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १० अचिकृत्सिष्यत् ताम् न्, : तम् त म कृम लिलिप्साम्बभूव लिलिप्सामास। १३२६ खिदत् (खिद्) परिघाते । ७ लिलिप्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ चिखित्सति तः न्ति, सि थः थ, चिखित्सामि व: मः। ८ लिलिप्सिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। २ चिखित्सेत् ताम् युः, : तम् त, यम् व म। १ लिलिप्सिष्यति त न्ति सि थ: थ, लिलिप्सिष्यामि वः मः। ३ चिखित्सतु/तात् ताम् न्तु, : तात् तम् त, चिखित्सानि व (अलिलिप्सिष्याव म। सिष्म। म। १० अलिलिप्सिष्यत् ताम न. : तम् त म | ४ अचिखित्सत् ताम् न्, : तम् त, म अचिखित्साव म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy