SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (तुदादिगण) 313 ७ सिसिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | १० अविविसिष्यत् ताम् न्, : तम् त म महि। आत्मनेपदेतु विदिव् १२५८ वद्रूपाणि। ८ सिसिक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। १३२३ लुप्लुती (लुप्) छेदने । ९ सिसिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। १ लुलुप्सति त: न्ति, सि थ: थ, लुलुप्सामि वः मः। १० असिसिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | २ लुलुप्सेत् ताम् युः, : तम् त, यम् व म । ष्यावहि ष्यामहि। ३ लुलुप्सतु/तात् ताम् न्तु, : तात् तम् त, लुलुप्सानि व म। ॥पक्षे॥ ४ अलुलुप्स त् ताम् न्, : तम् त, म् अलुलुप्साव म। १ सिसिक्षति त: न्ति, सि थः थ, सिसिक्षामि वः मः। ५ अलुलुप्सीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व २ सिसिक्षेत् ताम् युः, : तम् त, यम् व म । सिष्म। ३ सिसिक्षतु/तात् ताम् न्तु, : तात् तम् त, सिसिक्षानि व म। ६ लुलुप्साम्बभूव वतुः वुः, विथ वथः व व विव विम, ४ असिसिक्षत् ताम् न्, : तम् त, म् असिसिक्षाव म। लुलुप्साञ्चकार लुलुप्सामास। ५ असिसिक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ लुलुप्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ लुलुप्सिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ सिसिक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ लुलुप्सिष्यति त: न्ति, सि थः थ, लुलुप्सिष्यामि वः मः। कृम सिसिक्षाम्बभूव सिसिक्षामास। (अलुलुप्सिष्याव म। ७ सिसिक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अलुलुप्सिष्यत् ताम् न्, : तम् त म ८ सिसिक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ सिसिक्षिष्यति त: न्ति, सि थः थ, सिसिक्षिष्यामि व: मः।। १ लुलुप्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। (असिसिक्षिष्याव म। २ लुलुप्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १० असिसिक्षिष्यत् ताम् न्, : तम् त म ३ लुलुप्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै . १३२२ विद्लुंती (विद्) लाभे। ४ अलुलुप्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि १ विवित्सति त: न्ति, सि थ; थ, विवित्सामि वः मः। सामहि २ विवित्सेत् ताम् युः, : तम् त, यम् व म। ५ अलुलुप्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ३ विवित्सतु/तात् ताम् न्तु, : तात् तम् त, विवित्सानि व म। ष्वहि महि। ४ अविवित्सत् ताम् न्, : तम् त, म् अविवित्साव म। ६ लुलुप्साम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ५ अविवित्सीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व लुलुप्साञ्चक्रे लुलुप्सामास। सिष्म। ७ लुलुप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ६ विवित्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवित्सामास विवित्साञ्चकार। ८ लुलुप्सिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ७ विवित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ लुलुप्सिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ८ विवित्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । ष्यामहे। ९ विवित्सिष्यति त न्ति सि थः थ, विवित्सिष्यामि वः मः। १० अलुलुप्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये (अविविसिष्याव म। ष्यावहि ष्यामहि। सामहै। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy