SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 66 ३ चिकर्दिषतु /तात् ताम् न्तु : तात् तम् त, चिकर्दिषाणि व म। ४ अचिकर्दिषत् ताम् न् : तम् त, म् अचिकर्दिषाव म। ५ अचिकर्दिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकर्दिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकर्दिषाञ्चकार चिकर्दिषामास । ७ चिकर्दिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिकर्दिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकर्दिषिष्यति तः न्ति, सि थः थ, चिकर्दिषिष्यामि वः मः । १० अचिकर्दिषिष्यत् ताम् न् : तम् त, म् अचिकर्दिषिष्याव म। ३०७ खर्द (ख) दर्शने । १ चिखर्दिषति तः न्ति, सि थः थ, चिखर्दिषामि वः मः । २ चिखर्दिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिखर्दिषतु /तात् ताम् न्तु, : तात् तम् त, चिखर्दिषाणि व म। ४ अचिखर्दिषत् ताम् न् : तम् त, म् अचिखर्दिषाव म ५ अचिखर्दिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ खिर्दिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिखर्दिषाम्बभूव चिखर्दिषामास । ७ चिखर्दिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिखर्दिपिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिखर्दिषिष्यति तः न्ति, सि थः थ, चिखर्दिषिष्यामि वः मः । १० अचिखर्दिषिष्यत् ताम् न् : तम् त, म् अचिखर्दिषिष्याव म। ३०८ अदु (अन्द्) बन्धने । १ अन्दिदिषति तः न्ति, सि थः थ, अन्दिदिषामि वः मः । २ अन्दिदिषेत् ताम् युः तम् त, यम् व म ३ अन्दिदिषतु /तात् ताम् न्तु, : तात् तम् त, अन्दिदिषाणि व म। Jain Education International ४ आन्दिदिषत् ताम् न् : तम् त, म् आन्दिदिषाव म । ५ आन्दिदिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । धातुरत्नाकर तृतीय भाग ६ अन्दिदिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अन्दिदिषाम्बभूव अन्दिदिषामास । ७ अन्दिदिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अन्दिदिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अन्दिदिषिष्यति तः न्ति, सि थः थ, अन्दिदिषिष्या मि वः मः । १० आन्दिदिषिष्यत् ताम् न् : तम् त, म् आन्दिदिषिष्याव म ३०९ इदु (इन्द्) परमैश्वर्ये । १ इन्दिदिषति तः न्ति, सि थः थ, इन्दिदिषामि वः मः । इन्दिदिषेत् ताम् युः तम् त, यम् व म । २ ३ इन्दिदिषतु / तात् ताम् न्तु : तात् तम् त, इन्दिदिषाणि व म औन्दिदिषत् ताम् न् : तम् त, म् औन्दिदिषाव म। ४ ५ औन्दिदिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ इन्दिदिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम इन्दिदिषाम्बभूव इन्दिदिषामास । ७ इन्दिदिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ इन्दिदिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ इन्दिदिषिष्यति तः न्ति, सि थः थ, इन्दिदिषिष्या मि वः मः । १० औन्दिदिषिष्यत् ताम् न् : तम् त, म् औन्दिदिषिष्याव म । ३१० विदु (विन्द्) अवयवे । १ विविदिषति तः न्ति, सिथः थ, विविन्दिषामि वः मः । २ विविन्दिषेत् ताम् यु:, : तम् त, यम् व म। ३ विविन्दिषतु/तात् ताम् न्तु : तात् तम् त, विविन्दिषाणि व म। ४ अविविन्दिषत् ताम् न् : तम् त, म् अविविन्दिषाव म ५ अविविन्दिषीत् षिष्टाप् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विविन्दिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विविदिषाम्बभूव विविन्दिषामास । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy