________________
सन्नन्तप्रक्रिया (भ्वादिगण)
षिष्म।
५ अचिक्ष्विदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ निनर्दिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः।
९. निनर्दिषिष्यति त: न्ति, सि थ: थ, निनर्दिषिष्या मि वः मः। ६ चिक्ष्विदिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर | १० अनिनर्दिषिष्यत् ताम् न्, : तम् त, म् अनिनर्दिषिष्याव म। कृव, कृम चिक्ष्विदिषाम्बभूव चिक्ष्विदिषामास ।
३०३ णर्द (न) शब्दे। नर्द ३०२ वद्रूपाणि। ७ चिक्ष्विदिष्यात् स्ताम् सुः, : स्तम् स्त, सम स्व स्म। ८ चिक्ष्विदिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।
___३०४ गर्द (ग) शब्दे । ९ चिक्ष्विदिषिष्यति त: न्ति, सि थ: थ, चिक्ष्विदिषिष्या मि १ जिगर्दिषति त: न्ति, सि थ: थ, जिगर्दिषामि वः मः। व: मः।
२ जिगदिषेत् ताम् यु:, : तम् त, यम् व म। १० अचिक्ष्विदिषिष्यत् ताम् न, : तम् त, म् अचिक्ष्विदिषिष्याव | ३ जिगर्दिषतु/तात् ताम् न्तु, : तात् तम् त, जिगर्दिषाणि व म। म।
४ अजिगर्दिषत् ताम् न्, : तम् त, म् अजिगर्दिषाव म। ३०१ अर्द (अ) गतियाचनयोः। ५ अजिगर्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
षिष्म। १ अदिर्दिषति त: न्ति, सि थः थ, अदिर्दिषामि वः मः।
६ जिगर्दिषाञ्चकार क्रतः ऋ:, कर्थ क्रथुः क्र, कार कर कृव, २ अदिदिषेत् ताम् युः, : तम् त, यम् व म। ३ अदिर्दिषतु/तात् ताम् न्तु, : तात् तम् त, अदिर्दिषाणि व म।
___ कृम जिगर्दिषाम्बभूव जिगर्दिषामास । ४ आदिदितिषत् ताम् न, : तम् त, म् आदिदितिषाव म।
७ जिगर्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ आदिर्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
८ जिगर्दिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म।
९ जिगर्दिषिष्यति त: न्ति, सि थः थ, जिगर्दिषिष्या मि वः ६ अदिदिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, अदिदिषाञ्चकार अदिदिषाम्बभूव।
१० अजिगर्दिषिष्यत् ताम् न्, : तम् त, म् अजिगर्दिषिष्याव म। ७ अदिदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
३०५ तर्द (तर्द) हिंसायाम् । ८ अदिदिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः।
१ तितर्दिषति त: न्ति, सि थ: थ, तितर्दिषामि वः मः। ९ अदिदिषिष्यति तः न्ति, सि थः थ, अदिदिषिष्या मि वः
२ तितदिषत् ताम् यु:, : तम् त, यम् व म। म:।।
३ तितर्दिषतु/तात् ताम् न्तु, : तात् तम् त, तितर्दिषाणि व म। १० आदिदिषिष्यत् ताम् न्, : तम् त, म् आदिदिषिष्याव म।
४ अतितर्दिषत् ताम् न्, : तम् त, म् अतितर्दिषाव म। ३०२ नर्द (नई) शब्दे।
५ अतितर्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
षिष्म। १ निनर्दिषति त: न्ति, सि थः थ, निनर्दिषामि वः मः।
६ तितर्दिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ निनर्दिषेत् ताम् युः, : तम् त, यम् व म।
कृम तितर्दिषाम्बभूव तितर्दिषामास । ३ निनदिषत्/तात् ताम् न्तु, : तात् तम् त, निनदिषाणि व मा | ७ तितर्दिष्यात स्ताम सः, : स्तम् स्त, सम् स्व स्म। ४ अनिनर्दिषत् ताम् न्, : तम् त, म् अनिनर्दिषाव म। । ८ तितर्दिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । ५ अनिनर्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ तितीिषष्यति त: न्ति, सि थः थ, तितर्दिषिष्या मि वः मः। षिष्म।
१० अतितदिषिष्यत् ताम् न, : तम त. म अतितदिषिष्याव म। ६ निनर्दिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ३०६ कर्द (क) कुत्सिते शब्दे । निनर्दिषाञ्चकार निनर्दिषामास।
| १ चिकर्दिषति तः न्ति, सि थः थ, चिकर्दिषामि वः मः। ७ निनर्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
| २ चिकदिषेत् ताम् युः, : तम् त, यम् व म।
मः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org