SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 64 धातुरत्नाकर तृतीय भाग मा ९ बिबदिषिष्यति त: न्ति, सि थः थ, बिबदिषिष्या मि वः । १० अजिगदिषिष्यत् ताम् न, : तम् त, म् अजिगदिषिष्याव म। मः। २९८ रद (रद्) विलेखने । १० अबिबदितिषिष्यत् ताम् न, : तम त. म अबिबदितिषिष्याव १ रिरदिषति त: न्ति, सि थः थ. रिरदिषामि वः मः। २ रिरदिषेत् ताम् युः, : तम् त, यम् व म। २९६ खद (खद्) हिंसायां च । ३ रिरदिषतु/तात् ताम् न्तु, : तात् तम् त, रिरदिषाणि व म। १ चिखदिषति त: न्ति, सि थः थ, चिखदिषामि वः मः। ४ अरिरदिषत् ताम् न्, : तम् त, म् अरिरदिषाव म। २ चिखदिषेत् ताम् युः, : तम् त, यम् व म। ५ अरिरदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिखदिषतु/तात् ताम् न्तु, : तात् तम् त, चिखदिषाणि व | म। ६ रिरदिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अचिखदिषत् ताम् न, : तम् त, म् अचिखदिषाव म। __ कृम रिरदिषाम्बभूव रिरदिषामास । ५ अचिखदिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व | ७ रिरदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ रिरदिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिखदिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ रिरदिषिष्यति त: न्ति, सि थः थ, रिरदिषिष्या मि वः मः। कृम चिखदिषाम्बभूव चिखदिषामास । | १० अरिरदिषिष्यत ताम न. : तम त. म अरिरदिषिष्याव म। ७ चिखदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २९९ णद (नद्) अव्यक्ते शब्दे । ८ चिखदिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। १ निनदिषति त: न्ति, सि थः थ, निनदिषामि वः मः। ९ चिखदिषिष्यति त: न्ति, सि थ: थ, चिखदिषिष्या मि वः | २ निनदिषेत् ताम् युः, : तम् त, यम् व म। | ३ निनदिषतु/तात् ताम् न्तु, : तात् तम् त, निनदिषाणि व म। १० अचिखदिषिष्यत् ताम् न्, : तम् त, म् अचिखदिषिष्याव | ४ अनिनदिषत् ताम् न्, : तम् त, म् अनिनदिषाव म। ५ अनिनदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २९७ गद (गद्) व्यक्तायां वाचि । षिष्म। १ जिगदिषति त: न्ति, सि थ: थ, जिगदिषामि वः मः। |६ निनदिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ जिगदिषेत् ताम् युः, : तम् त, यम् व म। कृम निनदिषाम्बभूव निनदिषामास । ३ जिगदिषतु/तात् ताम् न्तु, : तात् तम् त, जिगदिषाणि व म। ७ निनदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ निनदिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अजिगदिषत् ताम् न्, : तम् त, म् अजिगदिषाव म। ९ निनदिषिष्यति त: न्ति, सि थ: थ, निनदिषिष्या मि वः मः। ५ अजिगदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १० अनिनदिषिष्यत् ताम् न, : तम् त, म् अनिनदिषिष्याव म। ६ जिगदिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३०० बिक्ष्विदा (क्ष्विद्) अव्यक्ते शब्दे । जिगदिषाञ्चकार जिगदिषामास। १ चिक्ष्विदिषति त: न्ति, सि थः थ, चिक्ष्विदिषामि वः मः। ७ जिगदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | २ चिक्ष्विदिषेत् ताम् युः, : तम् त, यम् व म। ८ जिगदिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। ३ चिक्ष्विदिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्ष्विदिषाणि ९ जिगदिषिष्यति त: न्ति, सि थ: थ, जिगदिषिष्या मि वः | ४ अचिक्ष्विदिषत् ताम् न्, : तम् त, म् अचिक्ष्विदिषाव म। मः। मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy