________________
सन्नन्तप्रक्रिया (भ्वादिगण )
८ लुलुन्थिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लुलुन्थिषिष्यति तः न्ति, सि थः थ, लुलुग्विषिष्या मि वः
मः ।
१० अलुलुन्थितिषिष्यत् ताम् न्, अलुलुन्थितिषिष्याव म ।
म।
२९१ मथु (मन्थ्) हिंसासंक्लेशनयोः ।
१ मिमन्थिषति तः न्ति, सि थः थ, मिमन्थिषामि वः मः ।
२ मिमन्थिषेत् ताम् यु:, : तम् त, यम् व म।
३ मिमन्थिषतु /तात् ताम् न्तु तात् तम् त, मिमन्थिषाणि व
तम् त, :
४ अमिमन्थिषत् ताम् नू : तम् त, म् अमिमन्थिषाव म ५ अमिमन्थिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
म्
६ मिमन्थिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मिमन्थिषाञ्चकार मिमन्थिषामास ।
७ मिमन्थिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म ।
८ मिमन्थिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमन्थिषिष्यति तः न्ति, सि थः थ, मिमन्थिषिष्या मि वः
म।
मः ।
१० अमिमन्थिषिष्यत् ताम् न्, : तम् त, म् अमिमन्थिषिष्याव
म।
२९२ मन्य (मन्य्) हिंसासंक्लेशनयोः ।
२९३ मान्य (मान्थ्) हिंसासंक्लेशनयोः ।
१ मिमान्थिषति तः न्ति, सि थः थ, मिमान्थिषामि वः मः ।
२ मिमान्थिषेत् ताम् युः तम् त, यम् व म ।
३ मिमान्थिषतु/तात् ताम् न्तु : तात् तम् त, मिमाथिषाणि व
४ अभिमान्थिषत् ताम् न् : तम् त, म् अमिमान्थिषाव म । ५ अमिमान्थिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
Jain Education International
६ मिमान्थिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमान्थिषामास मिमान्थिषाम्बभूव ।
७ मिमान्थिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ मिमान्थिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः ।
९ मिमान्थिषिष्यति तः न्ति, सि थः थ, मिमान्थिषिष्या मि वः #:'1
१० अभिमान्थिषिष्यत् ताम् न्, : तम् त, म् अमिमन्थिषिष्याव
म।
२९४ खादृ (खाद्) भक्षणे ।
१ चिखादिषति तः न्ति, सि थः थ, चिखादिषामि वः मः । २ चिखादिषेत् ताम् यु:, : तम् त, यम् व म
३ चिखादिषतु /तात् ताम् न्तु : तात् तम् त, चिखादिषाणि व
63
म।
४ अचिखादिषत् ताम् न् : तम् त, म् अचिखादिषाव म। ५ अचिखादिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व विष्म ।
६ चिखादिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिखादिषाञ्चकार चिखादिषामास ।
७ चिखादिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिखादिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९ चिखादिषिष्यति तः न्ति, सि थः थ, चिखादिषिष्या मि वः
१
२
३
४
मः ।
१० अचिखादिषिष्यत् ताम् न् : तम् त, म् अचिखादिषिष्याव
म।
५
२९५ बद (बद्) स्यैर्थे ।
बिबदिषति तः न्ति, सि थः थ, बिबदिषामि वः मः ।
बिबदिषेत् ताम् यु:, : तम् त, यम् व म
बिबदिषतु /तात् ताम् न्तु, : तात् तम् त, बिबदिषाणि व म
अबिवदितिषत् ताम् न् : तम् त, म् अबिबदितिषाव म अबिबदितिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ बिबदिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, बिवदिषाञ्चकार विदिषाम्बभूव ।
७ बिबदिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ बिबदिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
For Private & Personal Use Only
www.jainelibrary.org