SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ८ लुलुन्थिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लुलुन्थिषिष्यति तः न्ति, सि थः थ, लुलुग्विषिष्या मि वः मः । १० अलुलुन्थितिषिष्यत् ताम् न्, अलुलुन्थितिषिष्याव म । म। २९१ मथु (मन्थ्) हिंसासंक्लेशनयोः । १ मिमन्थिषति तः न्ति, सि थः थ, मिमन्थिषामि वः मः । २ मिमन्थिषेत् ताम् यु:, : तम् त, यम् व म। ३ मिमन्थिषतु /तात् ताम् न्तु तात् तम् त, मिमन्थिषाणि व तम् त, : ४ अमिमन्थिषत् ताम् नू : तम् त, म् अमिमन्थिषाव म ५ अमिमन्थिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । म् ६ मिमन्थिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मिमन्थिषाञ्चकार मिमन्थिषामास । ७ मिमन्थिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ मिमन्थिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमन्थिषिष्यति तः न्ति, सि थः थ, मिमन्थिषिष्या मि वः म। मः । १० अमिमन्थिषिष्यत् ताम् न्, : तम् त, म् अमिमन्थिषिष्याव म। २९२ मन्य (मन्य्) हिंसासंक्लेशनयोः । २९३ मान्य (मान्थ्) हिंसासंक्लेशनयोः । १ मिमान्थिषति तः न्ति, सि थः थ, मिमान्थिषामि वः मः । २ मिमान्थिषेत् ताम् युः तम् त, यम् व म । ३ मिमान्थिषतु/तात् ताम् न्तु : तात् तम् त, मिमाथिषाणि व ४ अभिमान्थिषत् ताम् न् : तम् त, म् अमिमान्थिषाव म । ५ अमिमान्थिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । Jain Education International ६ मिमान्थिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमान्थिषामास मिमान्थिषाम्बभूव । ७ मिमान्थिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ मिमान्थिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमान्थिषिष्यति तः न्ति, सि थः थ, मिमान्थिषिष्या मि वः #:'1 १० अभिमान्थिषिष्यत् ताम् न्, : तम् त, म् अमिमन्थिषिष्याव म। २९४ खादृ (खाद्) भक्षणे । १ चिखादिषति तः न्ति, सि थः थ, चिखादिषामि वः मः । २ चिखादिषेत् ताम् यु:, : तम् त, यम् व म ३ चिखादिषतु /तात् ताम् न्तु : तात् तम् त, चिखादिषाणि व 63 म। ४ अचिखादिषत् ताम् न् : तम् त, म् अचिखादिषाव म। ५ अचिखादिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व विष्म । ६ चिखादिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिखादिषाञ्चकार चिखादिषामास । ७ चिखादिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिखादिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिखादिषिष्यति तः न्ति, सि थः थ, चिखादिषिष्या मि वः १ २ ३ ४ मः । १० अचिखादिषिष्यत् ताम् न् : तम् त, म् अचिखादिषिष्याव म। ५ २९५ बद (बद्) स्यैर्थे । बिबदिषति तः न्ति, सि थः थ, बिबदिषामि वः मः । बिबदिषेत् ताम् यु:, : तम् त, यम् व म बिबदिषतु /तात् ताम् न्तु, : तात् तम् त, बिबदिषाणि व म अबिवदितिषत् ताम् न् : तम् त, म् अबिबदितिषाव म अबिबदितिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ बिबदिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, बिवदिषाञ्चकार विदिषाम्बभूव । ७ बिबदिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ बिबदिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy