SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 62 धातुरत्नाकर तृतीय भाग ५ आर्तितिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ चुकुन्थिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, षिष्म। चुकुन्थिषाञ्चकार चुकुन्थिषाम्बभूव। ६ अतितिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ चुकुन्थिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। अतितिषाञ्चकार अर्त्तितिषाम्बभूव। | ८ चुकुन्थिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ अतितिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चुकुन्थिषिष्यति त: न्ति, सि थः थ, चकन्थिषिष्या मि वः ८ अतितिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ अतितिषिष्यति तः न्ति, सि थः थ, अतितिषिष्या मि वः | १० अचुकुन्थितिषिष्यत् ताम् न्, : तम् त, म् मः। अचुकुन्थितिषिष्याव म। १० आर्तितिषिष्यत् ताम् न्, : तम् त, म् आर्तितिषिष्याव म। | २८९ पुग्थ (पुग्थ्) हिंसासंक्लेशनयोः। १ ऋतितीयिषते षेते षन्ते, षसे घेथे षध्वे, पेषावहे षामहे। | १ पुपुन्थिषति त: न्ति, सि थः थ, पुपुन्थिषामि वः मः। २ ऋतितीयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ पुपुन्थिषेत् ताम् युः, : तम् त, यम् व म। ३ ऋतितीयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ पुपुन्थिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुन्थिषाणि व म। षावहै षामहै। ४ अपुपुन्थिषत् ताम् न्, : तम् त, म् अपुपुन्थिषाव म। ४ आर्तितीयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अपुपुन्थिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षामहि। (दवम् षि ष्वहि ष्महि । षिष्म। ५ आतितीयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ६ पुपुन्थिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ष्वहि महि। पुपुन्थिषाञ्चकार पुपुन्थिषामास। ६ ऋतितीयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढवे, केकृवहे | ७ पुपुन्थिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृमहे, ऋतितीयिषाम्बभूव ऋतितीयिषामास । ... | ८ पुपुन्थिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ ऋतितीयिषिषीष्ट यास्ताम् रन्,ष्ठाः यास्थाम् ध्वम्,ढ्वम् य | | ९ पुपुन्थिषिष्यति तः न्ति, सि थ: थ, पुपुस्थिषिष्या मि वः वहि महि। मः। ८ ऋतितीयिषिता" रौर:, से साथे ध्वे. हे स्वहे स्महे। १० अपुपुन्थिषिष्यत् ताम् न्, : तम् त, म् अपुपुन्थिषिष्याव म। ९ ऋतितीयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे २९० लुथु (लुन्थ्) हिंसासंकेशनयोः। ष्यामहे । १० आर्तितीयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वमः । १ लुलुन्थिषति त: न्ति, सि थः थ, लुलुन्थिषामि वः मः। ष्ये ष्यावहि ष्यामहि। २ लुलुंन्थिषेत् ताम् युः, : तम् त, यम् व म। | ३ लुलुन्थिषतु/तात् ताम् न्तु, : तात् तम् त, लुलुस्थिषाणि व २८८ कुथु (कुन्थ्) हिंसा केशनयोः। म। १ चुकुन्थिषति तः न्ति, सि थ: थ, चुकुन्थिषामि वः मः। । ४ अलुलन्थितिषत् ताम् न, : तम् त, म् अलुलुन्थितिषाव म। २ चुकुन्थिषेत् ताम् युः, : तम् त, यम् व म। ५ अलुलुन्थिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चुकुन्थिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुन्थिषाणि व षिष्म। म। ६ लुलुन्थिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अचुकुन्थितिषत् ताम् न्, : तम् त, म् अचुकुन्थितिषाव म। लुलुन्थिषाञ्चकार लुलुन्थिषाम्बभूव। ५ अचुकुन्थिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ लुलुन्थिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy