SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ७ विविन्दिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विविन्दिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विविन्दिषिष्यति तः न्ति, सि थः थ, विविन्दिषिष्या मि वः मः । १० अविविन्दिषिष्यत् ताम् न् : तम् त, म् अविविन्दिषिष्याव म। ३११ णिदु (निन्द्) कुत्सायाम् । १ निनिन्दिषति तः न्ति, सि थः थ, निनिन्दिषामि वः मः 1 २ निनिन्दिषेत् ताम् यु:, : तम् त, यम् व म। ३ निनिन्दिषतु /तात् ताम् न्तु : तात् तम् त, निनिन्दिषाणि व म। ४ अनिनिन्दिषत् ताम् न् : तम् त, म् अनिनिन्दिषाव म ५ अनिनिन्दिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनिन्दिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, निनिन्दिषाञ्चकार निनिन्दिषामास । ७ निनिन्दिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनिन्दिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनिन्दिषिष्यति तः न्ति, सि थः थ, निनिन्दिषिष्या मि वः मः । १० अनिनिन्दिषिष्यत् ताम् न् : तम् त, म् अनिनिन्दिषिष्याव म। ३१२ टुनदु (नन्द्) समृद्धौ । १ निनन्दिषति तः न्ति, सि थः थ, निनन्दिषामि वः मः । २ निनन्दिषेत् ताम् यु:, : तम् त, यम् व म। ३ निनन्दिषतु/तात् ताम् न्तु : तात् तम् त, निनन्दिषाणि व म । ४ अनिनन्दिषत् ताम् न् : तम् त, म् अनिनन्दिषाव म ५ अनिनन्दिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनन्दिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम निनन्दिषाम्बभूव निनन्दिषामास । ७ निनन्दिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ निनन्दिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Jain Education International 67 ९ निनन्दिविष्यति तः न्ति, सि थः थ, निनन्दिषिष्या मि वः भः । १० अनिनन्दिषिष्यत् ताम् न् : तम् त, म् अनिनन्दिषिष्याव म ३१३ चटु (चन्द्) दीप्याह्लादनयोः । १ चिचन्दिषति तः न्ति, सि थः थ, चिचन्दिषामि वः मः । २ चिचन्दिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिचन्दिषतु /तात् ताम् न्तु तात् तम् त, चिचन्दिषाणि व म। .४ अचिचन्दिषत् ताम् न् : तम् त, म् अचिचन्दिषाव म ५ अचिचन्दिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचन्दिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिचन्दिषाम्बभूव चिचन्दिषामास । ७ चिचन्दिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । चिचन्दिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ चिचन्दिषिष्यति तः न्ति, सि थः थ, चिचन्दिषिष्या मि वः मः । १० अचिचन्दिषिष्यत् ताम् न् : तम् त, म् अचिचन्दिषिष्याव म। ३१४ दु (ऋन्द्) चेष्टायाम् । १ तित्रन्दिषति तः न्ति, सि थः थ, तित्रन्दिषामि वः मः । तित्रन्दिषेत् ताम् यु:, : तम् त, यम् व म २ ३ तित्रन्दिषतु /तात् ताम् न्तु, : तात् तम् त, तित्रन्दिषाणि व म ४ अतित्रन्दिषत् ताम् नू : तम् त, म् अतित्रन्दिषाव म । ५ अतित्रन्दिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तित्रन्दिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, तित्रन्दिषाञ्चकार तित्रन्दिषाम्बभूव | ७ तित्रन्दिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तित्रन्दिषिता " रौ रः, सि-स्थः स्थ, स्मि स्वः स्मः । ९ तित्रन्दिषिष्यति तः न्ति, सि थः थ, तित्रन्दिषिष्या मि वः मः । १० अतित्रन्दिषिष्यत् ताम् न् : तम् त, म् अतित्रन्दिषिष्याव म For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy