________________
धातुरत्नाकर तृतीय भाग
मा
३१५ कदु (कन्द्) रोदनाहानयोः।
२ चिक्लन्दिषेत् ताम् युः, : तम् त, यम् व म। १ चिकन्दिषति त: न्ति, सि थः थ, चिकन्दिषामि वः मः। ३ चिक्लन्दिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्लन्दिषाणि २ चिकन्दिषेत् ताम् युः, : तम् त, यम् व म।
व म। ३ चिकन्दिषतु/तात् ताम् न्तु, : तात् तम् त, चिकन्दिषाणि व | ४ अचिक्लन्दिषत् ताम् न्, : तम् त, म् अचिक्लन्दिषाव म।
| ५ अचिक्लन्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ अचिकन्दिषत् ताम् न्, : तम् त, म् अचिकन्दिषाव म। । षिष्व षिष्म। ५ अचिकन्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ चिक्लन्दिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर षिष्म।
कृव, कृम चिक्लन्दिषाम्बभूव चिक्लन्दिषामास ।। ६ चिकन्दिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ चिक्लन्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिकन्दिषाञ्चकार चिकन्दिषामास।
८ चिक्लन्दिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चिकन्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ९ चिक्लन्दिषिष्यति तः न्ति, सि थः थ, चिक्लन्दिषिष्या मि ८ चिकन्दिषिता"रौर:, सि स्थ: स्थ. स्मि स्व: स्मः।
व: मः। ९ चिकन्दिषिष्यति त: न्ति, सि थ: थ, चिकन्दिषिष्या मि वः | .
। १ । १० अचिक्लन्दिषिष्यत् ताम् न, तम् त, म् मः।
अचिक्लन्दिषिष्याव म। १० अचिकन्दिषिष्यत् ताम् न, : तम् त, म अचिकन्दिषिष्याव
३१८ किदु (क्लिन्द्) परिदेवने ।
१ चिकिन्दिषति त: न्ति, सि थ: थ, चिकिन्दिषामि वः मः। ३१६ क्रदु (क्रन्द्) रोदनाहानयोः। २ चिकिन्दिषेत् ताम् युः, : तम् त, यम् व म। १ चिक्रन्दिषति त: न्ति, सि थः थ, चिक्रन्दिषामि वः मः।
३ चिकिन्दिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्लिन्दिषाणि व
मा २ चिक्रन्दिषत् ताम् युः, : तम् त, यम् व म।।
४ अचिकिन्दिषत् ताम् न्, : तम् त, म् अचिकिन्दिषाव म। ३ चिक्रन्दिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्रन्दिषाणि व ।'
५ अचिकिन्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मा
षिष्म। ४ अचिक्रन्दिषत् ताम् न्, : तम् त, म् अचिक्रन्दिषाव म।।
६ चिकिन्दिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अचिक्रान्दात् षिष्टाम् षिषुः, षा: षिष्टम् षिष्ट, विषम् षष्व चिकिन्दिषाञ्चकार चिकिन्दिषामास। षिष्म।
७ चिकृिन्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिक्रन्दिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ चिकिन्दिषिता" सैर:, सि स्थ: स्थ, स्मि स्वः स्मः। कृम चिक्रन्दिषाम्बभूव चिक्रन्दिषामास ।
९ चिकिन्दिषिष्यति त: न्ति, सि थः थ, चिकिन्दिषिष्या मि वः ७ चिक्रन्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
मः। ८ चिक्रन्दिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १० अचिकिन्दिषिष्यत् ताम् न, : तम् त. म् अचिकिन्दिषिष्याव ९ चिक्रन्दिषिष्यति त: न्ति, सि थ: थ, चिक्रन्दिषिष्या मि व
३१९ स्कन्द (स्कन्द्) गतिशोषणयोः। १० अचिक्रन्दिषिष्यत् ताम् न्, : तम् त, म् अचिक्रन्दिषिष्याव म।
१ चिस्कन्सति त: न्ति, सि थः थ, चिस्कन्त्सामि वः मः।
२ चिस्कन्त्सेत् ताम् युः, : तम् त, यम् व म। ३१७ क्लदु (क्लन्द्) रोदनाहानयोः।
३ चिस्कन्त्सतु/तात् ताम् न्तु, : तात् तम् त, चिस्कन्त्साणि व १ चिक्लन्दिषति त: न्ति, सि थः थ, चिक्लन्दिषामि वः मः। | म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org