________________
सन्नन्तप्रक्रिया (भ्वादिगण)
४ अचिस्कन्त्सत् ताम् न् : तम् त, म् अचिस्कन्त्साव म । ५ अचिस्कन्त्ससीत् सिष्टाम् सिषुः सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म ।
६ चिस्कन्त्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिस्कन्त्साम्बभूव चिस्कन्त्सामास ।
७ चिस्कन्त्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिस्कन्त्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिस्कन्त्सिष्यति तः न्ति, सि थः थ, चिस्कन्सिष्या मि वः
मः ।
१० अचिस्कन्त्सिष्यत् ताम् न् : तम् त, म् अचिस्कन्त्सिष्याव
म।
३२० षिधू (सिध्) गत्याम् ।
१ सिसिधिषति तः न्ति, सि थः थ, सिसिधिषामि वः मः । २ सिसिधिषेत् ताम् यु:, : तम् त, यम् व म । ३ सिसिधिषतु /तात् ताम् न्तु
तात् तम् त, सिसिधिषाणि व
म।
४ असिसिधिष त् ताम् न्, : तम् त, म् असिसिधिषाव म । ५ असिसिधिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म ।
६ सिसिधिषामास सतुः सुः, सिथ सधु स स सिव सिम, सिसिधिषाञ्चकार सिसिधिषाम्बभूव ।
७ सिसिधिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसिधिषिता" रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसिधिषिष्यति तः न्ति, सि थः थ, सिसिधिषिष्यामि वः
#:1
१० असिसिधिषिष्यत् ताम् न् : तम् त, म् असिसिधिषिष्याव
म।
पक्षे सिसिस्थाने सिसे इति ज्ञेयम् । ३२१ षिधौ (सिध्) शास्त्रमाङ्गल्ययो । षिधू ३२० वदूपाणि । ३२२ शुध (शुन्ध) शुद्धौ ।
१ शुशुन्धिषति तः न्ति, सि थः थ, शुशुन्धिषामि वः मः । २ शुशुधिषेत् ताम् यु:, : तम् त, यम् व म ।
३ शुशुन्धिषतु /तात् ताम् न्तु : तात् तम् त, शुशुन्धिषाणि व
म।
Jain Education International
४ अशुशुन्धिष त् ताम् न्, तम् त, म् अशुशुन्धिषाव म । ५ अशुशुन्धिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
69
६ शुशुन्धिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शुशुधिषाम्बभूव शुशुधिषामास ।
७ शुशुन्धिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म ।
८ शुशुधिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः ।
९ शुशुन्धिषिष्यति तः न्ति, सि थः थ, शुशुधिषिष्यामि वः
मः ।
१० अशुशुन्धिषिष्यत् ताम् न् : तम् त, म् अशुशुधिषिष्याव
म।
३२३ स्तन (स्तन्) शब्दे ।
१ तिस्तनिषति तः न्ति, सि थः थ, तिस्तनिषामि वः मः । २ तिस्तनिषेत् ताम् यु:, : तम् त, यम् व म । ३ तिस्तनिषतु/तात् ताम् न्तु
तात् तम् त, तिस्तनिषाणि व
म।
५
४ अतिस्तनिष त् ताम् न् : तम् त, म् अतिस्तनिषाव म। अतिस्तनिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ तिस्तनिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तिस्तनिषाञ्चकार तिस्तनिषामास ।
७ तिस्तनिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तिस्तनिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९ तिस्तनिषिष्यति तः न्ति, सि थः थ, तिस्तनिषिष्यामि वः
मः ।
१० अतिस्तनिषिष्यत् ताम् न् : तम् त, म् अतिस्तनिषिष्याव
म।
३२४ धन (धन्) शब्दे ।
१ दिधनिषति तः न्ति, सि थः थ, दिधनिषामि वः मः । २ दिधनिषेत् ताम् यु:, : तम् त, यम् व म ।
३ दिधनिषतु/तात् ताम् न्तु तात् तम् त, दिधनिषाणि व म । ४ अदिधनिष त् ताम् न् : तम् त, म् अदिघनिषाव म।
५ अदिधनिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
For Private & Personal Use Only
www.jainelibrary.org