SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ४ अचिस्कन्त्सत् ताम् न् : तम् त, म् अचिस्कन्त्साव म । ५ अचिस्कन्त्ससीत् सिष्टाम् सिषुः सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ चिस्कन्त्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिस्कन्त्साम्बभूव चिस्कन्त्सामास । ७ चिस्कन्त्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिस्कन्त्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिस्कन्त्सिष्यति तः न्ति, सि थः थ, चिस्कन्सिष्या मि वः मः । १० अचिस्कन्त्सिष्यत् ताम् न् : तम् त, म् अचिस्कन्त्सिष्याव म। ३२० षिधू (सिध्) गत्याम् । १ सिसिधिषति तः न्ति, सि थः थ, सिसिधिषामि वः मः । २ सिसिधिषेत् ताम् यु:, : तम् त, यम् व म । ३ सिसिधिषतु /तात् ताम् न्तु तात् तम् त, सिसिधिषाणि व म। ४ असिसिधिष त् ताम् न्, : तम् त, म् असिसिधिषाव म । ५ असिसिधिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ सिसिधिषामास सतुः सुः, सिथ सधु स स सिव सिम, सिसिधिषाञ्चकार सिसिधिषाम्बभूव । ७ सिसिधिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसिधिषिता" रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसिधिषिष्यति तः न्ति, सि थः थ, सिसिधिषिष्यामि वः #:1 १० असिसिधिषिष्यत् ताम् न् : तम् त, म् असिसिधिषिष्याव म। पक्षे सिसिस्थाने सिसे इति ज्ञेयम् । ३२१ षिधौ (सिध्) शास्त्रमाङ्गल्ययो । षिधू ३२० वदूपाणि । ३२२ शुध (शुन्ध) शुद्धौ । १ शुशुन्धिषति तः न्ति, सि थः थ, शुशुन्धिषामि वः मः । २ शुशुधिषेत् ताम् यु:, : तम् त, यम् व म । ३ शुशुन्धिषतु /तात् ताम् न्तु : तात् तम् त, शुशुन्धिषाणि व म। Jain Education International ४ अशुशुन्धिष त् ताम् न्, तम् त, म् अशुशुन्धिषाव म । ५ अशुशुन्धिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । 69 ६ शुशुन्धिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शुशुधिषाम्बभूव शुशुधिषामास । ७ शुशुन्धिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शुशुधिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ शुशुन्धिषिष्यति तः न्ति, सि थः थ, शुशुधिषिष्यामि वः मः । १० अशुशुन्धिषिष्यत् ताम् न् : तम् त, म् अशुशुधिषिष्याव म। ३२३ स्तन (स्तन्) शब्दे । १ तिस्तनिषति तः न्ति, सि थः थ, तिस्तनिषामि वः मः । २ तिस्तनिषेत् ताम् यु:, : तम् त, यम् व म । ३ तिस्तनिषतु/तात् ताम् न्तु तात् तम् त, तिस्तनिषाणि व म। ५ ४ अतिस्तनिष त् ताम् न् : तम् त, म् अतिस्तनिषाव म। अतिस्तनिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तिस्तनिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तिस्तनिषाञ्चकार तिस्तनिषामास । ७ तिस्तनिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तिस्तनिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तिस्तनिषिष्यति तः न्ति, सि थः थ, तिस्तनिषिष्यामि वः मः । १० अतिस्तनिषिष्यत् ताम् न् : तम् त, म् अतिस्तनिषिष्याव म। ३२४ धन (धन्) शब्दे । १ दिधनिषति तः न्ति, सि थः थ, दिधनिषामि वः मः । २ दिधनिषेत् ताम् यु:, : तम् त, यम् व म । ३ दिधनिषतु/तात् ताम् न्तु तात् तम् त, दिधनिषाणि व म । ४ अदिधनिष त् ताम् न् : तम् त, म् अदिघनिषाव म। ५ अदिधनिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy