SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 70 धातुरत्नाकर तृतीय भाग मा - ६ दिधनिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर कृव, | ९ चिचनिषिष्यति तः न्ति, सि थः थ, चिचनिषिष्यामि वः कृम दिधनिषाम्बभूव दिधनिषामास। मः। ७ दिधनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचिचनिषिष्यत् ताम् न, : तम् त, म् अचिचनिषिष्याव म। ८ दिधनिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ३२७ स्वन (स्वन्) शब्दे । ९ दिधनिषिष्यति त: न्ति, सि थ: थ, दिधनिषिष्यामि वः मः। । १ सिस्वनिषति त: न्ति, सि थ: थ, सिस्वनिषामि वः मः। १० अदिधनिषिष्यत् ताम् न्, : तम् त, म् अदिधनिषिष्याव म। | २ सिस्वनिषेत् ताम् युः, : तम् त, यम् व म । ३ सिस्वनिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्वनिषाणि व __३२५ ध्वन (ध्वन्) शब्दे । म। १ दिध्वनिषति त: न्ति, सि थः थ, दिध्वनिषामि वः मः। ४ असिस्वनिष त ताम् न, : तम् त, म् असिस्वनिषाव मा २ दिध्वनिषेत् ताम् युः, : तम् त, यम् व म । ५ असिस्वनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ दिध्वनिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्वनिषाणि व | षिष्म। ६ सिस्वनिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ४ अदिध्वनिष त् ताम् न्, : तम् त, म् अदिध्वनिषाव म। सिस्वनिषाञ्चकार सिस्वनिषामास। ५ अदिध्वनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ सिस्वनिष्यात स्ताम सः, : स्तम स्त, सम स्व स्म। षिष्म। ८ सिस्वनिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ दिध्वानषाञ्चकार क्रतुः क्रुः, कथ क्रथुः क्र, कार कर कृव, | ९ सिस्वनिषिष्यति त: न्ति, सि थः थ, सिस्वनिषिष्यामि वः कृम दिध्वनिषाम्बभूव दिध्वनिषामास। मः। ७ दिध्वनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० असिस्वनिषिष्यत् ताम् न, : तम् त, म् असिस्वनिषिष्याव ८ दिध्वनिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। मा ९ दिध्वनिषिष्यति त: न्ति. सि थः थ, दिध्वनिषिष्यामि वः | ३२८ वन (वन्) शब्दे । मः। १० दिध्वनिषिष्यत् ताम् न, : तम त, म अदिध्वनिषिष्याव | १ विवनिषति त: न्ति, सिथः थ. विवनिषामि वः मः। म। २ विवनिषेत् ताम् युः, : तम् त, यम् व म । ३२६ चन (चन्) शब्दे । ३ विवनिषतु/तात् ताम् न्तु, : तात् तम् त, विवनिषाणि व म। | ४ अविवनिष त् ताम् न, : तम् त, म् अविवनिषाव म। १ चिचनिषति त: न्ति, सि थः थ, चिचनिषामि वः मः। . | - | ५.अविवनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ चिचनिषेत् ताम् युः, : तम् त, यम् व म । मि । ३ चिचनिषतु/तात् ताम् न्तु, : तात् तम् त, चिचनिषाणि व ६ विवनिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, म। __ कृम विवनिषाम्बभूव विवनिषामास। ४ अचिचनिष त् ताम् न्, : तम् त, म् अचिचनिषाव म। ७ विवनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अचिचनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ विवनिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ विवनिषिष्यति त: न्ति, सि थः थ, विवनिषिष्यामि वः मः। ६ चिचनिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १० अविवनिषिष्यत् ताम् न्, : तम् त, म् अविवनिषिष्याव म। कम चिचनिषाम्बभूव चिचनिषामास। ७ चिचनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३२९ वन (वन्) भक्तौ। वन ३२८ वदूपाणि। ८ चिचनिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy