SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ मा ३३३ तप (तप्) संतापे। सन्नन्तप्रक्रिया (भ्वादिगण) ३३० घन (सन्) भक्तौ। २ जुगोपायिषेत् ताम् युः, : तम् त, यम् व म । १ सिसनिषति त: न्ति, सि थ: थ, सिसनिषामि वः मः। ३ जुगोपायिषतु/तात् ताम् न्तु, : तात् तम् त, जुगोपायिषाणि २ सिसनिषेत् ताम् युः, : तम् त, यम् व म । व मा ३ सिसनिषतु/तात् ताम् न्तु, : तात् तम् त, सिसनिषाणि व ४ अजुगोपायिष त् ताम् न्, : तम् त, म् अजुगोपायिषाव म। ५ अजुगोपायिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ असिसनिष त् ताम् न्, : तम् त, म् असिसनिषाव म। षिष्व षिष्म। ५ असिसनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ जुगोपायिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, पिष्म। जुगोपायिषाञ्चकार जुगोयायिषामास। ६ सिसनिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृत्व, ७ जुगोपायिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम सिसनिषाम्बभूव सिसनिषामास। ८ जगोपायिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ सिसनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ जुगोपायिषिष्यति तः न्ति, सि थ: थ, जुगोपायिषिष्यामि ८ सिसनिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। व: मः। ९ सिसनिषिष्यति तः न्ति, सि थः थ, सिसनिषिष्यामि वः | १० अजुगोपायिषिष्यत् ताम् न्, : तम् त, म् मः। अजुगोपायिषिष्याव म। १० असिसनिषिष्यत् ताम् न, : तम त, म असिसनिषिष्याव पक्षे जुगोपिषति, जुगुपिषति जुगुप्सति। म। ३३१ कनै (कन्) दीप्तिकान्तिगतिषु । १ तितप्सति त: न्ति, सि थ: थ, तितप्सामि वः मः। १ चिकनिषति तः न्ति, सि थः थ, चिकनिषामि वः मः।। २ तितप्सेत् ताम् युः, : तम् त, यम् व म । २ चिकनिषेत् ताम् युः, : तम् त, यम् व म । ३ तितप्सतु/तात् ताम् न्तु, : तात् तम् त, तितप्साणि व म। ३ चिकनिषतु/तात् ताम् न्तु, : तात् तम् त, चिकनिषाणि व ४ अतितप्स त् ताम् न, : तम् त, म् अतितप्साव म। ५ अतितप्ससीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् ४ अचिकनिष त् ताम् न्, : तम् त, म अचिकनिषाव म। सिष्व सिष्म। ५ अचिकनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ तितप्साम्बभूव वतुः वुः, विथ वथः व व विव विम, षिष्म। तितप्साञ्चकार तितप्सामास। ६ चिकनिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ तितप्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिकनिषाञ्चकार चिकनिषाम्बभूव। ८ तितप्सिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिकनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ तितप्सिष्यति त: न्ति, सि थः थ, तितप्सिष्यामि वः मः। ८ चिकनिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतितप्सिष्यत् ताम् न्, : तम् त, म् अतितप्सिष्याव म। ९ चिकनिषिष्यति त: न्ति, सि थः थ, चिकनिषिष्यामि वः ३३४ धूप (धूप) संतापे । १० अचिकनिषिष्यत् ताम् न्, : तम् त, म् अचिकनिषिष्याव | १ दुधूपिषति तः न्ति, सि थ: थ, दुधूपिषामि वः मः। मा २ दुधूपिषेत् ताम् युः, : तम् त, यम् व म । ३३२ गुपौ (गुप्) रक्षणे। ३ दुधूपिषतु/तात् ताम् न्तु, : तात् तम् त, दुधूपिषाणि व म। ४ अदुधूपिष त् ताम् न्, : तम् त, म् अदुधूपिषाव म। १ जुगोपायिषति त: न्ति, सि थः थ, जुगोपायिषामि वः मः। । मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy