SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 136 धातुरत्नाकर तृतीय भाग ६२३ श्वकुङ् (श्वङ्क्) गतौ । ६२५ श्रकुङ् (श्रङ्क्) गतौ । १ शिश्वङ्किषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ शिङ्किषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ शिश्वविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शिश्वङ्किषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ शिङ्किषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अशिश्वतिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अशिङ्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अशिश्वङ्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अशिङ्किषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ष्वहि महि। __ष्वहि ष्महि। ६ शिश्वकियाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | ६ शिङ्किषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे कृमहे, शिश्वङ्किषाम्बभूव शिश्वङ्किषामास। कृमहे, शिङ्कियाम्बभूव शिङ्किषामास। ७ शिवङ्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ शिङ्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ शिश्वङ्किषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। | ८ शिङ्किषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ शिश्वकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ शिश्रििषष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ध्यामहे। १० अशिश्वङ्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अशिङ्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६२४ कुङ् (त्र) गतौ । ६२६ श्लकुङ् (श्ल) गतौ । १ तिङ्किषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ शिश्लषिते घेते षन्ते, षसे घेथे षध्वे, घे षावहे षामहे। २ तित्रतिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | २ शिश्लङ्किषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तिङ्किषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | | ३ शिश्लङ्किषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ अतिङ्किषत वेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहिं | ४ अशिश्लडिषत घेताम षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अतिङ्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ६. अशिश्लङ्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। __ष्वहि ष्महि। ६ तिङ्किषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ शिलतिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृढवे, के कृवहे तित्रतिषाञ्चक्रे तित्रतिषाम्बभूव। | कृमहे, शिश्लङ्कियाम्बभूव शिश्लङ्कियामास। ७ तित्रविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ शिश्लङ्किषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि महि। महि। तित्रडिषिता"रौर: से साथे ध्वेहे स्वहे स्महे। शिलडिषिता"रौर. से साथे ध्वे. हे स्वहे स्महे। ९ तित्रङ्किषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ शिश्लडिषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अतिङ्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अशिश्लङ्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि यामहि। ध्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy