SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 135 पामा ६१९ कुकि (कुक्) आदाने । ६२१ चकि (चक्) तृप्तिप्रतीघातयोः। १ चुकोकिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ चिचकिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ चुकोकिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चिचकिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चुकोकिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ चिचकिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षावहै षामहै। षामहै। ४ अचुकोकिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अचिचकिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अचुकोकिषिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम्, ध्वम् षि ५ अचिचकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ध्वहि ष्महि। . ष्वहि महि। ६ चुकोकिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ चिचकिषाचक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे चुकोकिषाञ्चक्रे चुकोकिषामास। कृमहे, चिचकिषाम्बभूव चिचकिषामास। ७ चकोकिषिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम. य वहि | ७ चिचकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ चुकोकिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ चिचकिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ चकोकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ ९ चिचकिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे। ष्यामहे। १० अचुकोकिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, | १० अचिचकिषिष्यत ष्येताम ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६२० वृकि (वृक्) आदाने । ६२२ ककुङ् (कक्) गतौ । १ विवर्किषते षेते षन्ते, षसे षेथे षध्वे षेषावहे षामहे। १ चिकङ्किषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ विवर्किषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ।' | २ चिकतिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ विवर्किषताम् येताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ चिकङ्किषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अविवर्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे पावहि | ४ अचिकङ्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अविवर्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ५ अचिकङ्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ विवर्किषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | |६ चिकतिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे विवर्किषाञ्चक्रे विवर्किषामास। ___ कृमहे, चिकङ्कियाम्बभूव चिकङ्कियामास। ७ विवकिषिषीष्ट यास्ताम रन. ष्ठाः यास्थाम ध्वम य वद्धि | ७ चिकङ्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम ध्वम य वहि महि। महि। 2 चिकडिषिता" रौर: से साथे ध्वे. हे स्वहे स्महे। ८ विवर्किषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ विवर्किषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे ध्येयान ९ चिकङ्किषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अविवर्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, | | १० अचिकङ्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy