SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 134 धातुरत्नाकर तृतीय भाग ६१५ धेकृङ् (धेक्) शब्दोत्साहे । ६१७ शकुङ् (शङ्क्) शंकायाम् । १ दिब्रेकिषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। १ शिशङ्किषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। २ दिब्रेकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । २ शिशङ्कित याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दिब्रेकिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ शिशङ्किषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अदि किषत घेताम् षन्त, षथा: षेथाम षध्वम. षे षावहि । ४ अशिशङ्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अदि किषिष्ट षाताम् षत, ष्ठाः षाथाम डढवम. ध्वम षि ५ शिशङ्किषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम, ध्वम षि ष्वहि ष्महि। ष्वहि महि। ६ दिब्रेकिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ शिशङ्किषाञ्चके क्राते क्रिरे, कृषे काथे कृदवे, के कृवहे दिब्रेकिषाञ्चक्रे दिलेकिषामासा ___ कृमहे, शिशङ्किषाम्बभूव शिशङ्किषामास। ७ दिब्रेकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ शिशङ्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ शिशङ्किषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ दिब्रेकिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ शिशङ्किषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ दिब्रेकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ___ष्यामहे। ष्यामहे। १० अशिशङ्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अदिब्रेकिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६१८ ककि (कक्) लौल्ये । ६१६ रेकृङ् (रेक्) शंकायाम् । १ चिककिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ रिरेकिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। | २ चिककिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रिरेकिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चिककिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ रिरेकिषताम् षेताम् षन्ताम्, षस्व षेथाम षध्वम, षै षावहै षामहै। . षामहै। ४ अरिरेकिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अचिककिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि __षामहि। षामहि। ५..अचिककिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अरिरेकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। ष्वहि ष्महि। ६ रिरेकिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ चिककिषामा स सतुः सुः, सिथ सथः स, स सिव सिम, रिरेकिषाञ्चक्रे रिरेकिषाम्बभूव। चिककिषाञ्चक्रे चिककिषाम्बभूव। ७ रिरेकिषिषीष्ट यास्ताम रन, ठाः यास्थाम ध्वम. य वहि | ७ चिककिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ रिरेकिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ चिककिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। २ रिरेकिषिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे ष्ये व्यावहे । ९ चिककिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ___ष्यामहे। १० अरिरेकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचिककिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy