SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ४ अशिशीकिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षामहि । ५ अशिशीकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शिशीकिषाम्बभू व वतुः वुः, विथ वधुः व, व विव विम, शिशीकिषाञ्चक्रे शिशीकिषामास । ७ शिशीकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शिशीकिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शिशीकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे षे षावहि ष्यामहे । १० अशिशीकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६१२ लोकृङ् (लोक्) दर्शने । १ लुलोकिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ लुलोकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लुलोकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अलुलोकिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अलुलोकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ८ लुलोकिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लुलोकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलुलोकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६१३ श्लोकङ् (श्लोक) संघाते । १ शुश्लोकिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ शुश्लोकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । Jain Education International ३ शुश्लोकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ४ अशुश्लोकिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अशुश्लोकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । 133 ६ शुश्लोकिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, शुश्लोकषाञ्च शुश्लोकिषाम्बभूव । ७ शुश्लोकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यि महि । ८ शुश्लोकिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शुश्लोकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशुश्लोकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ अदिद्रेकिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ६ लुलोकिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, लुलोकिषाम्बभूव लुलोकिषामास । ५ अदिद्रेकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ७ लुलोकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ६ दिद्रेकिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, दिकिषाम्बभूव दिद्रेकिषामास । ७ दिद्रेकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । दिद्रेकिषिता' " रौ रः, से साथ ध्वे, हे स्वहे स्महे । दिद्रेकिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदिद्रेकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ ८ ९ ६१४ द्रेकृङ् (द्रेक्) शब्दोत्साहे । दिद्रेकिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । दिद्रेकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । दिद्रेकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy