SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ यन्तप्रक्रिया (भ्वादिगण) ३३ हैं (ट्रै) स्वप्ने। १ दाद्रायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दाद्रायेत याताम् रन्, थाः येथाम् ध्वम्, य वहि महि | १३ दाद्रायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ४ अदाद्रायत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ५ अदाद्रायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ दाद्रायाम्बभूव वतुः वुः, विथ वधु व व विव विम, दाद्रायाञ्चक्रे दाद्रायामास । ७ दाद्रायिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ दाद्रायिताष्ट रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ दाद्रायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाद्रायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ये यावहि Jain Education International ६ दाघ्रायामा स सतुः सुः सिथ सधुः स स सिव सिम दाधायाञ्चक्रे दाघ्रायाम्बभूव । ७ दाघ्रायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि, महि । ८ दाघ्रायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दाधायिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाधायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३५ कै (कै) शब्दे । १ चाकायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ३४ औँ (धै) तृप्तौ । १ दाधायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दाघ्रायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ दानायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै । जेगीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जेगीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | जेगीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अदाघ्रायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अजेगीयत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ५ अदाधायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ५ अजेगीयिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि ष्महि । ६ जेगीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेगीयाञ्चक्रे जेगीयामास । 473 ४ अचाकायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाकायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चाकायाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे चाकायाम्बभूव चाकायामास । ७ चाकायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् । ८ चाकायिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चाकायिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाकायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३६ गैं (गै) शब्दे । १ २ ३ For Private & Personal Use Only यावहै ये यावहि ७ जेगीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् । ८ जेगीयिताष्ट रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जेगीयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेगीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये यावहि ष्यामहि । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy