SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ 472 धातुरत्नाकर तृतीय भाग २९. ध्य (ध्यै) चिन्तायाम् । ३१ प्लैं (म्ल) गात्रविनामे। १ दाध्यायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ माम्लायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ दाध्यायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ माम्लायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ दाध्यायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ माम्लायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अदाध्यायत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अमाप्लायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । अदाध्ययिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अमाम्लायिष्ट षाताम षत, ष्ठाः षाथाम इढवम् ध्वम, षि ष्वहि, महि। ष्वहि, महि। ६ दाध्यायाञ्च के नाते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ६ माम्लायामा स सतुः सुः सिथ सथः स स सिव सिम दाध्यायाम्बभूव दाध्यायामास । माम्लायाञ्चक्रे माम्लायाम्बभूव । ७ दाध्यायिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ माम्लायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि; महि। वहि, महि। ८ दाध्यायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ८ माम्लायिताष्टरौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ दाध्यायिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ माम्लायिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अदाध्यायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अमाम्लायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ३० ग्लैं (ग्लै) हर्षक्षये। ३२ 3 (चै) न्यङ्गकरणे। १ जाग्लायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दाद्यायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाग्लायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दाद्यायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जाग्लायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ दाद्यायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अजाग्लायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदाद्यायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ___ यामहि । ५ अजाग्लायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अदाद्यायिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि, महि। - ष्वहि, ष्महि। ६ जाग्लायाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, | ६ दाद्यायाञ्च के क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे जाग्लायाञ्चके जाग्लायामास । दाद्यायाम्बभूव दाद्यायामास । ७ जाग्लायिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ दाद्यायिषी ष्ट यास्ताम् रन, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ जाग्लायिताष्ट रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ दाद्यायिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जाग्लायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दाद्यायिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजाग्लायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदाद्यायिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy