SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 471 २५ कं (ऋ) प्रापणे। २७ द्धे (धे) पाने। १ अरारयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ देधीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ अरार्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ देधीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ अरार्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ देधीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै । ४ आरारयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अदेधीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ आरारिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ५ अदेधीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्महि। ष्वहि, महि। ६ अराराञ्च के क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ६ देधीयामा स सतुः सुः सिथ सथुः स स सिव सिम अराराम्बभूव अरारामास । देधीयाञ्चके देधीयाम्बभूव । ७ अरारिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ देधीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, वहि, महि। महि। ८ अरारिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ देधीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ अरारिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ देधीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये प्यावहे ज्यामहे । ष्यामहे । १० आरारिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अदेधीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्यध्वम् ष्ये ष्यावहि ष्यावहि ष्यामहि। ष्यामहि। २६ तृ (तृ) प्लवनतरणयोः। २८ दैव् (दै) शोधने। १ तेतीरयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दादायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तेतीर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दादायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तेतीर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ दादायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अतेतीर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदादायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतेतीरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अदादायिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि वहि, महि। ष्वहि, महि। ६ तेतीराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ दादायाच के क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे तेतीराशके तेतीरामास । दादायाम्बभूव दादायामास । ७ तेतीरिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ दादायिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ तेतीरिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ दादायिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तेतीरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ९ दादायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अतेतीरिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये | १० अदादायिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy